पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्रश्नाधिकारः ३३३ वा.भा. यत्र चोत्तरा निः स्वदेशाक्षज्या ऊना भवति । तदेशे तदा मम मंडलप्रवेशो भवति । तत्प्रवेशकाले च शंक्वानयनार्थ प्रगायत्रेि तेन यमथः क्रन्दि ज्या विषुवव गुणा विषुवच्छायाहरू सममडलप्रवेशे भवेन । वृधेच्छंभूर्भवतीत्यर्थः। अत्र वमनागोले अकदयस्तसूत्रं स्वहोरात्रवृतं च विन्यस्य प्रदर्शयेत् तद्यथा सममंडलमेव तत्र काले दृङमण्डलं तस्य स्त्रहृत्रेण सह यत्र संशत: तत्रावलत्र कमूत्रमवलंबते । तच्च भूविनिर्गतप्रागपरायतसूत्रस्पृगेव भवति । तावानेव शंकुः सममंडलप्रवेशकले स्वदेशप्राच्यपररेखा स्थापितापि तावानेतन्मूलस्य सोदयास्त- सूत्रेण सह यावदन्तरं तावच्छंकृतलं तच्चाग्रातुल्यं भवति । अतस्त्रैराशिकद्वयेन समंडलशववनयनमेतत् । यदि तंत्रककोटेव्यसार्धकर्णस्तक़तियाकोटेः क इति फलमलीग्रा तावदेव सममंडलप्रदेशकले शंकुतलं ततो द्वितीयं वैराशिकं यदि स्वाक्षज्याशंसुतलस्य लंबक शंकुस्तदग्रानुल्यशंकुतलस्य कः शंकुरित्येवावलंबक- स्थाने द्वादशिकाकोटिअक्षज्यास्थाने विषुवच्छायाभुजा व्यासाठंस्थाने विषु वत्कर्णः। तेन प्रथमत्रैराशिके द्वादशको भागहरो द्वितीये गुणकारः तृल्पत्वाच तयोः क्रान्तिज्याया विषुवत्कणं गुणकारो विषुवच्छाया भागह फलं सममंडल शंकुर्भवति । अयोत्तराक्रान्तिज्याक्षज्यातोऽधिका भवति । सममंडलादुत्त रेणैव मध्याह्न करोति । तत्रसममंडलप्रदेशाभावो दक्षिणाभिमुखी च दिनार्ध छाया । तदाऽक्षज्यातुल्योत्तरान्तिज्या भवति । तदा मध्याह्न एव सममंडलं प्रदर्शयति रवि तत व्यासार्द्धमंडलशङ्कु अथ दक्षिणक्रान्तिज्या भवति । तदा सम- मंडलत् दक्षिणेनदयास्तमयौ तत्र सममंडलेन एव "---इत्येतत्सर्वं गोले प्रदर्शयेत् । स्वाहो रात्रोपमंडलसंपातेषु रव्युपलक्षितं चिह्न कृत्वा निरक्षदे च कदाचिदपि सममंडलप्रदेशोनसंक्यते विषुवद्दिवसे भुक्ता भगोलस्याक्षत्तरभवादिति । अथवा प्रकारद्वयेन सममंडलमेवानयनार्थमाय माह ॥५१ ॥ वि. मा.-उत्तरा क्रान्तिः (क्रान्तिज्या) यद्यक्षज्याया अल्पा तदा कान्तिया पलकर्णगुणा पसभया भक्ता तदाऽकं सममण्डसस्ये शकुः (सभक्षकुः भवेत् ॥५१॥ पसमा भुजः। द्वादशकोटिः । पसरुणैः कर्णं इत्यक्षाक्षेत्रमेकम् । क्रान्तिज्या भुजः । कुज्योनतदुति: कोटि: । समयः कर्ण इति द्वितीयमक्षक्षेत्रमनयोः पलक-क्रान्तिज्या ==समय, अदोत रान्तिरांश्चापा सजातयमादनुपातः तदैव रथेः सबमण्डलम्बेयो भवति, डिन्खखिरीमद भास्करेण मार्तण्डः सममण्डलं प्रविशति स्वरूपैशंपणे वावडित्याविन' क्षुबंध समय-प्रोशडंबये आचायतनृपमेव कस्यत इति ॥५॥