पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्रश्नाधिकारः ३३१ वि. भा.-नतभागज्या (नतांशज्या दृग्ज्या) द्वादगुणिना, उन्ननमज्यया (शङ्कना) भक्त लध्वमिष्टदिनार्धच्छाया भवति, वा दिनाङ्कसकाशाद्यथोक्त- कर्णादं त्यादिभिदनार्धच्छाया सध्येति ॥४८॥ अत्रोपपत्तिः इरज्या भुजः । शङ्कुः कोटिः। त्रिज्याकर्णः } छायाभुजः । द्वादशाङ्गुलशङकुः कोटि: । छायाकर्णः कर्णः एतयोस्त्रिभुजयोः साजात्यादनुपातः दृग्ज्य.१२ =छाया. सिद्धान्तशेखरे ‘ना शङ्कुरुन्नतगुणः स च कोटिरुक्ता शङ्कु दृग्ज्या भुजा नतगुणस्तु भवेद् प्रभा च। अर्कपत्रततनरेण हृते च दृग्ज्या त्रिज्ये दले दिनदलोत्यविभा श्रुती च" श्रोपत्युक्तमिति छायासाधनं, सिद्धान्त शिरोमणौ ‘दृग्ज्या त्रिजीवे रविसङ्गुणे ते शङ्कतदुधृते भाश्रवणौ भवेतास” भास्क रक्त छायासाधनञ्चाऽऽचार्योक्तानुरूपमेवेति ।।४८। अब इष्ट दिनाषं में पानसन को इते हैं हि. भ.-नतांशज्या (हल्या) को बारड़ से गुणा कर शङ्कू से भाग देने च लन्धि इष्टदिनार्घकालिक छया होती है, वा. दिनार्ध से पूर्बहुविोपकरणों (इति आदि) से दिनार्धन्यया साधन करना इति ॥४८ उपपति हृष्या भव, शङ् कोटित्रिज्या क्षणं वाया सुष, वसुनश्च कोटि, . कर्तुं ये दोनों त्रिभुज सजातीय हैं इसलिए अनुपात करते हैं दृग्ज्या. १२

=ा, सिद्धान्डशेखर में ‘ना श्वकुलचगुणः' इत्यादि वंशोपयति

में लिखित पुसोक से ओपति तया खिड़ान्त शिरोमटि में "ह्या बीिचे "इत्वारि वे आक राचार्य ने भी बवासाधन माधुर्यंतनुरूप कहा है इति ॥८॥ वि. भा.--व्याघ्रर्षे (त्रिज्या) द्वादशगुणितं, खातपीवा (मध्यक्ष) भक्तं तदा मध्यच्याकणं, भवेत् । कीडादपाहरथन्तरपदं (याकर्णदख वर्गान्तरमूर्ती) या (प्रकारान्तरेण) मध्यमा बवेदिति । mwe