पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२३ दक्षिणैरुत्तराभिमुखी सौम्यैश्च दक्षिणमुखी भवति । सा दक्षिणमुखमागा च चतवशतेरून यत्राक्षस्तत्र संभवतीति । अत्रेयं वसुना स्वदेशयाम्योत्तरमंडला- वगाहिनिसहस्रकिरणेभ्यो दनद्धं भवति । स्त्राक्षश्च समंडलविषुवन्मंडलयोरंतरं तत्रान्तर्गतविपुत्रन्मंडलादुत्तरेण सममंडलदक्षिणे च रविर्भवत्यतोऽक्षभागेभ्यः ऋांत्यंशा वियोध्यन्ते । यदा स्वाक्ष- दल्पा नतभागा भवन्ति सममंडलस्यासक्तत्वाद्रवेः यस्मात्स ममंडलाकस्तरे ये भागास्ते नताः दक्षिणेन यदिसममंडलदक्षिणगो रविरथ सममंडल न प्रविशति तच्च क्रान्तिभागेभ्योऽक्षभागा विशोध्यन्ते । स्वाक्षस्योनत्वदुतया: क्रान्तेयेतो विषुवदपमंडलान्तरं क्रान्तिभागेभ्योऽक्षभागाः त्रिशोध्यन्ते । स्वाक्षस्योनवा दुत्तरायाः कान्तेयंतो विषुवतो नतभागाः भवन्ति । दक्षिणगोले च सममंडलाद् दक्षिणेन विषुवन्मंडलं स्वाक्षभागैः ततश्च दक्षिणोत्तररविकान्तिभागै। अतस्तेषां योगः सर्वदा नतभागा भवन्ति । तेनोक्त दिनमध्यार्कजन्यक्षभागयोगान्तर समान्यदिशो नतभागा इति । यदान्तरोत्तराक्रान्तिरक्षभागतुल्या तदा मध्याह्न शंक्वादीनां छायाभावः सममंडनमध्ये यो विवस्वान्न स्थितस्तदा तत्र नतभाग तीतः नतभागा स्वेष्टादीनझांस्ताम् । मागान्नवतेः संशोध्य था उन्नता भवन्ति । यतो दक्षिणक्षतिजादुत्तरक्षितिजाह्ना याम्योत्तरमंडलगत्या सममंडलमध्यं नवतिभागाः । तस्मादुन्नतभागस्तथैवसिकारु बकभाषा भवन्ति । एवं नतभागज्या दृग्ज्याक्षज्यावदुन्नता भागज्या शंकुलँबज्यावतदुर्गमूलं कथं यासाईं सर्नुयाम्योत्तर मंडले गोले । प्रदर्शयेत् । सममंडलादुत्तरेण दक्षिणेन वा तत्रैवंस्थिते धै राशिकेन छायानयने यद्युन्नतांशज्या व कोनंतभामा ज्या खया तत् द्वादशांगुलस्य अंको केति फलं दिनदलछया । तेनोक्तं नतभागज्या द्वादशगुणोन्नतांशज्य।हता सन्धुमिष्ट दिनाउँछायेत्येवमिष्टशकुप्रमाणेनापि यथादिनगतदोषादेवं दिनाद्धेतुल्यं गतफलं परिकल्प्य दोषकालेनोक्तत्रय्यामानयेतदप्युपपद्यते कालत्वात् स्वाहोरात्रवृत्ते वासनाभेद एव अनया की प्रेरगि कयानवनं यन्नखन्याईको म्याराडै कृऍ: तद्द्वादशांगुलमको इ इति कस दिशठंडाकर्णस्तक्षडंते कोटित विशोध्य मूलं सृजेति व्या भवति । अयोपधप अनया मुदसांपया। प्रदखिलं मध्याह्न बे परिक चेष यानवनखनामिमव्यय नयनं वदषि युज्यते । अस्यां मा यो परिकस्य बृदयांत्यसूत्रे ते मध्यज्याङदेनचयानवनातिशयोनिङ पयपि शुष्यवे । तस्मस्वं- मुपपन्न गणस्थितं बोले प्रसिद्धि वयोत्तङ्गडेवनातल्यात्यस्य सूत्रं संडस्य अर्थवमनन्तरोनिः स्याम छ महि पति शडयमंड व नोंद नामोबाइ ७२el 6. ग.--ज्ञ पदिगोपंष्यन्दनिकरनिन्दाखोर्योगो मिडिल