पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिपुरनाधिकारः ३२५ चरबलजोवनाधिकफलक्रमज्या धनुश्चरात्रं न । युतहीनं पूर्वान्हे दिवसगतं शेषमपरान्हे ॥५ ॥ या- भ-दिनार्धक्रऍनन्त्यां संगुणय्य छायाकर्णेन विभजेत् । फलं च्या भवति तमन्यातो विशोध्य शेपस्योत्क्रमजीवाभिश्चपं च दिनाज्जनता प्राणा भवन्ति । विपरीतशोधनादिविकल्पा प्राग्वत् दिनार्धमित्येव ज्या यतो न व्यस्त बै रासशिकवसनेयं यदि दिनहुँ छायाकर्णस्यत्यातुल्या ज्या तदा पृष्ठ्यायाकर्ण स्य केति । अतो दिनाङ वर्णेन वा संगुणिता छायाकर्णेन विभजेत् । येन फलमिष्टकालिका ज्या भवति । शेषवासना प्रारवदिति । अर्थात ययैव यदून्नतकाल छायानयनं सुकृतं तद्दे परीत्येनोन्नतकालानयनार्थमार्यामाह ॥४४॥ चरदलजीवाक्षयवृद्धिज्या T तदा फलमुत्तरगोले ऊनं कर्तव्यं दक्षिणे वा युतं तस्य तादृश सत क्रमज्याधैश्चापं कायं तवापं चरदलप्राणंयुत- मुत्तरगोले कार्यम् । दक्षिणे हीनमेवं कृते या लिप्ताः तत्ते प्राणा: भवन्ति । पूर्वाह्न यदि प्रश्न तदनगता । अथापराह्न तदिनशेषः तत्रापि विपरीतसोधनं प्राग्वत् । अत्र फलं ज्योच्यते चरदलीवक्षयवृद्धिया त्रिज्यावृत्त तेनात्र वासना क्षिति जाकतरस्थेन स्वहोरात्रखण्डेन योज्या पूर्वप्रदशतछायाक्षेत्रमिति । अथ यत्र क्षितिजग्मंडलांतरे रविवर्तते । तत्र नति घटिकाभ्यः छयानयने यायातश्च नाति घटिकानयने यद्विशेषक्रमं तदार्यार्जुनाह १४॥ वि. भा.- अन्या दिनदलकर्णगुणा (दिनार्धच्छायाकर्णगुणिता) छायाकर्ण भक्ता फलेन हीनाऽन्या यच्छेष तस्योमज्याखभङ्गश्चापं कार्यं ’ तदा दिनार्धात् नतासवो भवन्ति । चरदलजीवया हीनं युतं च फलं यद् भवति तस्य कमज्यासहै चापं कार्यं चराचैन युतहीन तदा पूर्वाह्र दिनगतमपराह्न दिवसशेषं भवतीति ४ ४५॥ दिनार्धशङ्कुः दिनत्रंक' त्रि. १२ त्रि. १२ इटलः == ततोऽशुमतो यदि दिनार्धशङ्कुना इति संम्यते तदाऽभीष्टदा किं खगमवतीति = इति- इति ~ इति दिनार्धक . ॥ . त्रि. १२. विनर्दछ दिनवंशं त्र. १२” इति ततोऽनुपातेनेष्टान्त्याः ‘--. .. इति त्रि वि. हितखंड वि.