पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धर्मशास्त्रे पठयते । चत्वारः पृथक् पृथक् । कृतत्रेताद्वापर-कलियुगानि च तत्रैव पठयन्ते इति चेह यथा भवन्ति तथार्यमाह । युगशब्देन चतुर्युगमुच्यते, तेनायमर्थः युगदशभागः खत्रिरदवेदाश्चतुस्थानस्था क्रमेण चतुभिस्त्रिद्वयोकगुणाः सन्तश्चत्वारि पृथक् कृतादीनि मानानि भवन्ति । तद्यथा वसुयमनगेन्दवः, रसनवनेत्रचन्द्राः, कृतषड्वसवो: द्वित्रिवेदाः सर्वे सहस्राध्ना १७२८००० कृतमानम्, १२९६००० ऋतामानम् ८६४००० द्वापरमानम्, ४३२००० कलियुगमानम् । एतावती वर्षसंख्या सौरेण मानेन कृतयुगादीनां भवति । वि. भा.-रविवर्षाणिां (सौरवर्षाणां) खवतुष्टयरदवेदाः ४३२०००० चतुर्युग (महायुग)भवात, सन्ध्यासन्ध्याशः सह कृतादीनि (सत्ययुगादीनि) पृथक् चत्वारि युगचरण मानानि भवन्ति, युगदशभागः ४३२००० चतुभिर्गुणितस्तदा कृतं (सत्ययुगचरणमानं) १७२८००० भवति, त्रिभिर्गुणित: १२९६००७ त्रेतायुग चरणमानम् । द्विगुणितः ८६४००० द्वापरयुगचरणमानं भवति । एक गुणित: ४३२००० कलियुगचरणमानं भवति । अत्रैतदुक्तं भवति युगच रण द्वादशांशसमस्तत्सन्ध्या, सा चरणादौ भवति तावानेव सन्ध्यांशः स च यूगचर रणान्ते भवति, सन्ध्यासन्ध्यांशैः सह एते युगचरणाः कथिताः । कृतयुगच १४४०००, कृतान्ते सन्ध्याशः = १४४००० , एवं त्रेतादौ सन्ध्यावर्षाणि = १३६३०००=१०८०००, त्रेतान्ते सन्ध्यांशः १०८००० , द्वापररादौ सन्ध्यावर्षाणि =८६ ४३०० = ७२००० , द्वापरान्ते सन्ध्यांश:=७२०००, कलियुगचरणान्ते सन्ध्या =3३३०० = ३६००० कलियुगचरणान्ते सन्ध्यांशः =३६०००, चतुण युगवरणानां योगः पूर्वोक्तयुगमानं भवतीति ॥६-८॥ अब युगमान कहते हैं। मध्यमाधिकारः ४३२०० हेि. भा.-४३२०००० इतने सौर वर्ष का एक युग होता है। सन्ध्या और सन्ध्यांश सहित पृथक् सत्ययुगादि चार युग चरण होते हैं। युग के दशमांश को चार से गुणने से कृतयुगचरणमान १७२८००० होता है. तीन से गुणने से त्रेतायुगचरण १२९६००० होता है। दो से गुणने से द्वापरयुगचरण ८६४००० है ोता है, और एक से गुणने से कलियुगचरण होता है ) युगचरणों का द्वादशांश अपनी-अपनी सन्ध्या और सन्ध्यांश होता है अर्थात् युगचरण के आदि में सन्ध्या और उतने ही युगचरण के अन्त में सन्ध्यांश होता है। सन्ध्या और सन्ध्यांश से सहित पूर्वकथित युगचरण मान होता है। कृतादि में सन्ध्यावर्ष ***** ******=१४४००० कृतान्त में सन्ध्यांश= १४४००० , त्रेतादि में सन्ध्यावर्ष =*३६9-3-2=१०८००० , में सन्ध्यांश= १०८०००, द्वापररादि में सन्ध्यावर्ष=८३३***=७२०००, , कलियुगधरणादि द्वापरान्त में सन्ध्यांश=७२०००