पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०६ क्रम से युक्त-हीन करने से इष्टान्या होती है, यहां आचार्य सूत्र के नाम जीवा' तथा इष्टान्या का 'ज्या' कहते हैं, सिद्धान्तशेखर में श्रीपति द्वादशभिर् णिते' इत्यादि तया प्राव दोन्नतकालतश्चरदलन्यूनाधिकात् ’त्यादि संस्कृतोपपत्ति में लिखित श्लोक से ‘आचार्योक्त गुणितं व इ दशभिः' इत्यादि के तथा ‘साऽहोरात्रार्धगुण’ इत्यादि अप्रिम इलोक के अनुरूप ही कहते हैं इति ॥२८ इदानीं पुनरछेदाद्यानयनमाह साऽहोरात्रार्धगुणा व्यासार्धविभाजिता ऽथवा छेदः । शङ्खवादि प्राग्वजया स्वाहोरात्राव्रघातहृता ।।३० ॥ वा. भ.--ज्येत्यनुवर्तते ज्यास्वाहोरात्रार्बन संगुण्य व्यासार्धेन विभजेत् । फलं छेदो भवति। त्रैराशिकेन वासनात्र यदिव्यासार्घवृत्त एतावती ज्या तत्स्वाहो शत्रवृत्तं कियतीति फलं स्वाहोरात्रेष्टज्याछेद इत्युच्यते । तेन छेदेन शंक्वादिकं गोले क्षेत्रे वा प्रदर्शयेत् प्राग्वदिति । शंक्वादिभ्राग्वज्ज्यास्वाहोरात्रार्धधातहृता व्यासाचुंकृतिगुणिता विषुवत्कर्णेन वा भवति कर्णः। छेदेन शंक्वादिप्राग्वदिति गतार्थोऽयं ग्रन्थः ज्याय: स्वाहोरात्रस्य च यो घातः परस्परगुणना तेन घातेन हृतार्कसौरव्यासार्धकृतिरिति कि भूतेत्याह ।।३०।। वि. मी-सा(पूर्वानीतेष्टान्त्या) होरात्रार्ध (युज्या) गुणा, व्यासार्ध (त्रिज्या) भक्ताऽथवा (प्रकारान्तरेण) छेदः (इष्टहृतिः) भवेत् । ततः प्राग्वत् (पूर्ववत्) शकादि भवेत् । ज्यास्वाहोरात्रार्धघतहृता इत्यस्याग्रिमश्लोकेन सम्बन्ध इति ॥३०२ भूकेन्द्राद् ग्रहोपरिगतश्रुवप्रोतवृत्तनाडीवृत्तपोः सम्पातगतरेखा त्रिज्या। प्रह परिगतध्रुव प्रोतवत्तनाडीवृत्तयोः सम्पातात्पूर्वोक्तपूर्वापरसूत्रसमानान्तररेखोपरिलम्ब इष्टान्त्या, तन्मूलगतारेखा चैतद्भुजत्रयेणोत्पन्नमेकं त्रिभुजम्। अहोरात्रवृत्तगर्भ केन्द्राद् ग्रहगता रेखा चूज्या, ग्रहात् स्वोदयास्तसूत्रोपरिलम्बरेखेहृतिः तयोमू' लगत रेखा चैतद्भुजत्रयं रुत्पन्न द्वितीयत्रिभुजम् । एतयस्त्रिभुजयोःसाजात्यादनुपातो वटि त्रिज्ययेऽन्त्या लम्यते तदा वृज्यया किमित्यनेनाऽगच्छतीष्टहृतिः = :न्स्-च, ततः पूर्ववच्छमवादि भवेदेवेति ॥३०॥