पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०४ ब्रह्मस्फुटसिद्धान्ते fत्र . १२ त्रि. पक =शंकु, इससे शंकु को उडत्यापन देने से = छायाकर्ण -इससे आचा १२४हृति हृति यक्त उपपन्न होता है । सिद्धान्त शेखर में श्रीपति भी व्यासदले विषुवच्श्रवणघ्ने छेदहृते यदि वेप्सितकर्णः’ इससे आचार्योक्त ई को कहते हैं, पहले अनुपात द्वय से आई हुई छाया और छायाकर्ण ही को 'दृग्ज्या त्रिजीवे रविसंगुणे ते शंकूदृते भाश्रवणौ भवेताम्' से भास्क राचार्य भी कहते हैं इति ॥ २८ ॥ इदानीं प्रकारान्तरेणच्छायाकर्णानयनमिष्टान्त्यां चाह गुणितं वा द्वादशभिव्यसाचं शकुना हृतं कर्णः। जोवाक्षयवृद्धिज्यायुतहीना ज्या क्रियतुलादौ ॥ २८ ॥ वा. भा–द्वादशभिव्यंसार्ध संगुणय्य बृहच्छुकुना विभजेत् । फलं छाया कर्णः प्रथवानेन प्रकारेणोच्यते, इयमुपपत्तिर्यदि बृहच्छंकुकोटेः पूर्वापरकर्णव्या सार्धद्वादशांगुलस्य कोटेः क इति फलं छायाकर्ण इत्युपपन्नम् । दृङ् , मण्डलक्षेत्र- इति तत इदानं ज्याऽऽनयनार्थमुत्तरमार्यार्धमाह । जीवाक्षयवृद्धिज्यायुतहीना ज्याक्रियतुल्यादौ । गतदोषाल्पस्याह्नसोम्योत्तर गोलयोराधेन ऊनाधिकस्य जीवा कृता सात्र गृह्यते तेनायमर्थःजीवा मेषादो क्षयवृद्धिज्यया युता सती ज्यारव्या भवति तुलादिराशिषट्केस्थेऽर्के क्षयवृद्धिज्यया हीना सती ज्या भवति अत्र वासना क्षितिजाकतरस्थाहोरात्र वृत्तखण्डाश्चरदलाख्यं स्वाहोरात्रखण्डलकं कर्णाद् विशोध्य शेषस्य या जीवा क्रियते । सोन्मण्डलावधिज्या व्यासार्धवृत्तनिष्पन्नजवा भवति पूर्वमेव प्रर्दशिता क्षयवृद्धिज्या चरदलखण्डलस्य जीवातीतोत्तरे गोले योज्यते क्षिति जस्याधः स्थितत्वाद् दक्षिणे गोले शोध्यते क्षितिजस्योपरि स्थितत्वादुन्मण्डलादेः एवं कृते क्षितिजरव्यंतरज्या व्यासार्धवृत्ते भवति निष्पन्नछेद इत्यर्थः प्राग्वत्क्षेत्रं प्रदर्शयेत् प्रामाणीकृतछेदेन सह भेदानसंस्थान कृत इति इदानीं छेदानयनार्थमार्यार्चमाह ॥ २९ ॥ वि- भा.-व्यासार्ध (त्रिज्या) द्वादशभिर्गुणितं शंकुना हृतं (शंकुभक्त) तदा बा (प्रकारान्तरेण) छायाकणों भवेत् । जीवा (दिनगत दिनशेषयोरल्पस्य गोल क्रमाच्चराघोंनयुतस्यार्थात्सूत्रचापस्य ज्या) क्रियतुलादौ (उत्तरगोले दक्षिणगोले च) क्षयवृद्धिज्यया (चरज्यया ) युतहीना तदा ज्या (इष्टान्त्या) भवतीति । २७ ॥ यदि शंकुन त्रिज्या लभ्यते तदा द्वादशेन किमिति समागच्छति त्रि. १२ बायाकर्णः = क्षितिबाहोरात्रवृत्तयोः सम्पातोपरिगतं ध्रुवप्रोतवृत्तमुत्तर गोले पूवंस्वस्तिकाँचैरान्तरेऽधो दक्षिणगोले तूपरि नाडीवृत्ते लगति तद्विन्दुतः ।