पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्रताधिकारः तदा फलं छाया ऋणं भवति । एवं वैयरीत्याद्त उन्नं गोले चेल प्रदर्शयं दिदि। अपरेण प्रकारेण अयानयनार्थमागधंमाह। वि. भा.-दृग्ज्या द्वादशगुरिना, शंकुन । विभाजिता (भक्ता) फलं छाया भवेत् । व्यासार्ध (त्रिज्या) विषुवदह इनं (एल कगुणिनं छेददृद्व7 (हृद्विभक्त। तदा कर्शः (छायाक्रःभवेदिति ॥२८॥ } प्रनयोध्यायाः छाया=भुजः। द्वादशांगुलशंकुः=कोटि । छायाकर्णः = कर्णः । दृग् ज्या-भुजः । इष्ट्यंकुः=कटिः। त्रिज्या=कर्णः क्षेत्रयोः सजातीयन्वादनुपातो यदि शंकुना दृग्या लभ्यते सदा द्वादशांगुलमोङना किं ममागच्छति छाया= ज्या x १२ , तथा यदि संकुना त्रिज्या लभ्यते नदा शंकु त्रि ४१२ १२ x = द्वादशांगुलशंकुना किं समागच्छति छाया फणैः परन्तु पक त्रि ४१२ शिxपक शंकुःअनेन शंकोरुत्थापनेन छायाकर्ण = एतेनाऽऽचार्यो १२ $हति है क्तमुपपद्यते, श्रीपतिना व्यासदने विषुवच्छूवणध्ने चेदहते यदि वेप्सितकर्णी : ऽप्यनेनाऽऽचार्योक्तमेव कथ्यते, पूर्वानुपानतद्वयेन समागते छाया-द्यया कर्णे एव ‘दृग्ज्या त्रिजीवे रविसंगुणेति शेतदधुते भाश्रवणौ भवेतामिति भास्करोत इति ।२८। – = अब झापा और कर्ण को कहते हैं । हि. मा.--दृग्ज्या को शरह से गुखा कर कसु से भाग लेने से धबा होती हैं, निम्बा को पलकर्ण से गुणा कर वेद () से भाग देने से या कर्ण होता है इति ॥ २८ ॥ उपपति । आगा } ने तोतों वाला क्षेत्र वालीगt = भुज, द्वादशांगुस अंकुटिशकवं=बलं दृष्ण = मुष , इष्टसंकु कोटि, त्रिज्या = कर्ण इसलिये अनुपात करते हैं । यदि शंकु में आ पाते हैं तो दक्षांजुल में इवते या आती है इकया. १२ =ा, तवा महि शइ. में त्रिज्या पाते हैं तो आर.न . . १२ अइ. में का था इससे श्वपापहं आता है कि- आवाक, पर १२xइति ।