पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिश्नाधिकारः ९१ भुक्तलिप्तानां क्रियते इनि फल प्राप्तः नम्य गरिशेषस्योदयनो भवति । अतस्तत्पूर्वापरायने मूयं परांगभुक्त दीयते । येन तदवधिके लग्नभोगः संगृहीतो भवति । तत्र प्रश्न्प्राभ्योऽन्येपि यावन्नोऽतंरराश्युदयाः शुध्यन्ति नावन्नोऽपि राशयोपमंड़ल उदिताः तत्र कने भवन्यतो रवौ प्रक्षिप्यन्ते । तावानपि लग्नभागसं गृहीता भवन्ति। यम्य गदा रुदयप्राणाः न गुद्द्धयन्ति । मा राशिरुदययि वर्तते । तदवयवान्वये पुन: त्रै- राशिकं यदि तदुदयप्राः त्रिशद्भागा भवन्ति । तच्छेषप्राणैः क्रियन्त इति फल भागा, एवं षष्ट्यादि तदपि रवौ दोयते । येन क्षितिजासक्ता स्वळ ब्रांति प्रदेश योरन्तरे अपमंड़लस्त्रण्डं संगृहीतं भवत्येतच्चाकंग तात्कालिकेन कर्म यतः मावना- होरात्रस्य घटिका नाक्षत्रम्य रवेर्गतिं मत्वा अन्यथैकदिन भागोत्थैः प्रागैरविका षष्टिघटिका नक्षत्राः स्युः न चैवं यस्माद्भतिथिकरणलग्नछयादिषु मावन घटिकाभिरेव व्यवहारः तस्मात् तात्कालिकी करणमुत्पन्नमर्कस्य यनः सौरेण दिनेनार्कमावननक्षत्रयोरन्तरं दिनमेकं भवति । रात्रिगतेऽपि-अर्कास्तमयाव योज्या वासनेयमिति तदेतत्साक्षावलंबचपखण्डस्योदयानयनं तत्सर्वं निरक्षदेने उत्तरे दक्षिणेन वा सर्वमन्यस्येति यथास्थितं गोले प्रदर्शयेदिति लग्नादटिकाया वेत्तीत्यस्य प्रश्नस्योत्तर मार्यात्रयेणाह ।। . विः भा-अर्क (वि) तात्कालिकं कृत्वा रविमुक्तकला रहितराशिकलाः (भोग्यकलाः) स्वोदयासुभिः (यस्मिन् राशो रविस्तद्राः स्वदेगोदयासुभिः) गुणाः राशिकलाभिर्भक्ता लब्धा असवः प्रश्नासुभ्यः (इष्टकालासुभ्यः) शोध्याःराश्यमुक्त (शिभोग्यांशान्) रवौ प्रक्षिप्य (संयोज्य), शेषामुभ्यः क्रमेण यावन्तो राश्युदयाः शुद्धघन्ति तावन्तो राशयः सूर्ये क्षेप्याः(योज्याः) दोषान् त्रिंशदगुणितात्-अविशुद्ध म्योदयासुभिः (अशुदरापुदयासुभिः) विभजेत्, लब्धमंशादिकं रवौ क्षेप्यं (योज्यं) तथाकृते सति लग्नं स्यादिति ॥१८१९-२०॥ उदयक्षितिजन्तिवृत्तयोः सम्पातो लग्नम् । यस्मिन् राशौ रविरस्ति तद्रक्षेर्भाग्यकलाभिरनुपातः क्रियते यदि राशिकलाभिस्तद्राशेः स्वोदयासबो सभ्यन्ते तदा रविभोग्यकलाभिः कि समागच्छन्ति रबिोम्यासवः। एतेऽसब इष्टमासु (विभोग्यासु सग्नमुक्तासु तदन्तरानोदशसूनां योगासु) भ्यः क्षोध्यास्तदा सग्न मुक्तासु रविलग्नान्तरालोदयास्वोर्योमा अवशिष्यन्ते, अत्र यावन्तो रागुदयाः शुद्धा भवेयुस्ते शोध्याः दोषादनुपातो अवशुद्धोदयासुभिः (यस्य राक्षेदवमानं न शुद्ध तदुदयासुभिः त्रिसदोखा लभ्यन्ते तदा वासुभिः कि समानतांशादि पञ्मेऽश्रुपूर्बमें