पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्राह्मस्फुटसिद्धान्ते तुलादियों में अपने क्षितिज से उन्मण्डल के नीचा रहने के कारण चरखण्ड घन होते हैं । मकरादियों में चरखण्डों के अपचीयमानत्व के कारण ऋण होते हैं, सिद्धान्त शिरोमणि में भास्कराचार्य भी ‘‘क्रमोत्क्रमस्थाश्चरन्नण्डकैः' इत्यादि संस्कृतोपपत्ति में लिखित श्लोक से आचार्योक्तानुरूप ही कहते है इति ।। १७ ।। इदानीं स्वदेशे लग्नानयनमाह रविमुक्तहीनराशेः कलगुणाः स्वोदयासुभिर्भक्ताः । राशिकलभिर्लब्धाः प्रदन्नासुम्योऽसवः शोध्याः ॥ १८ ॥ प्रक्षिप्य राश्यभुक्त शेपासुम्यः क्रमेण यावन्तः । शुद्धयन्त्युदयाः सूर्यं तावन्तो राशयः क्षेप्याः ॥ १८ ॥ शेषात् त्रशदगुणितादविशुद्धस्योदयासुभिंविभजेत् । लब्धं भागादिरवौ प्रक्षेप्य स्यात्तथा कृते लग्नम् ॥ २० ॥ वाः भा--यस्मिन्नभीप्टे काले दिवसगते लग्नं कर्तुमिच्छति, तत्काले तात्का लिकं रविं कृत्वा रविणा राशेर्भक्तायाः कलाः ताः ग्राह्यः ततस्ताः स्वोदयासुभि घृणयेत् । रव्याक्रान्तराशिप्राणैरित्यर्थः । राशिकलाभिरष्टादशशतैविभजेत् । फलंलिप्ताः ततस्ते लब्धसवः प्रश्न घटिकानां य असवः तेभ्यः शोध्याः रवावपि राश्यभुक्त भागादिक्षेप्यमेवं भागादिरहितो वा भवति । ततः पुनः प्रश्ना सूनां शेषासुभ्यः क्रमेण सूर्याध्यासितराशेरनन्तरं शुध्यति, उदया यावन्तः तेपि शोध्या । सूर्योऽपि तावन्तो राशयः क्षेप्याः । यो न शुध्यति राश्युदयस्तस्य येऽसवदतैर- शुद्धोदयासुभिविभजेत् शेषानसून् । त्रिंशद्गुणितात्फलं भगादिर्भवति । तच्च रवौ प्रक्षिप्य तथाकृते अभुक्तभागयुतेतरशुद्धराशियुते वेत्यर्थः । एवमनेन प्रकारेण खे लग्नं भवति । अय रात्रिगते काले लग्नं करोति । तदा तात्कालिकम मकं षड्भयुतं कृत्वा तद्भुक्तभागैरनन्तरस्थराश्युदयैश्च दिवालग्नवद्रात्रिगत कालेन कर्म कर्तव्यमित्यतिप्रसिद्धत्वान्नायमर्यो विस्तरेण मया ख्यात इति । अत्र वासना, अपमंडलस्योदयतो यत्र तत्र प्रदेशे क्षितिजमंडलेन सह युतिस्तत्र तत्र प्रदेशेऽामंडले लग्नं भवतीत्यतो लग्नमुच्यते । क्षितिजापमंडलयुतिलग्नमित्पा- चार्येण गोलाध्यायेनाभिहितं मयापि तत्रैव व्याख्यातं तदकोदयकाले यत्राप मंडलावयवे रविः । तत्रैव लग्नं राशेरपि तत्रैव काले क्षितिजासक्तत्वात्ततो यथा विप्रकृष्टो रविर्भवति । तथा तथाॐ क्षितिजान्तर स्थितेनाप रविः लग्नपदे सभागो भवति । अत उपचीयते तत्कथमिति जानामीतिवादो भुक्तराः कला इत्यादिकस्तद्यथा, यत्र राशौ रविस्ततो मुक्त रवेरग्रतः स्थितो यद्भागादिकं भुक्तियंतो कालेनोदेतीति कृत्वा तत्र राशिकादि लिता अचरणरावेदयत: स्वोदयेन सद्दषिको लग्नभागः प्राणा भवन्ति । तद ग्यानामवज्ञाते