पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६८ शङ्कः प्राच्यपरायाश्छाया भुजकृतिविशेषमूलं यत् । तत् प्राच्यपरा छाया भुजाग्रयोरन्तरं कोटिः । वा. भा. –कान्यक्षांशविनापि बिन्दुत्रयेण प्राग्दिसाधनमुक्तमधुना तज्जस्य बिन्दुनैकेन दिवसाघन ।ौमिदमार्याद्वयन्तेनायमर्थः छायवृत्तेऽङ्कग्रा कथं भवतीत्याहः । कर्णगुणा व्यासदलहृताऽर्काग्रा । कक्षामनविधिनाऽक्रग्रां कृत्वा तया सह त्रैराशिकमिदं यदि व्यासार्घवृत्त एतावत्यद्याग्रा तदिष्टछायाकर्णवृत्ते कियतीति फलं छायावृत्ताकगांगुलरूपा । ततः स्वेदशं विषुवच्छायांगुलरूपया द्वादशांगुलशंकोःसंबन्धिन्या सह तदन्तरैक्यं यथासंख्यसौम्योत्तरगोलयोः स्थितेऽर्के भुजो भवति । अस्याग्रे शंकुः कुत इत्यत आह । प्राच्यपरायणा इति । अस्य भुजाग्रे यः शंकुस्तस्य शंकोछाया तस्य कृतिः भुजकृतिश्च तयो कृत्योः मूलं यत्तदेव मूल प्राच्य पराकोटिर्भवति । क्वेत्याह-छायाभुजाग्नयोरन्तरे कोटिरिति । एतदुक्त' भवति । समभूप्रदेशस्थितस्य शंकोछाया सा कर्णः यश्चोक्तवद्भुज आनीतः स शकुमूला- दो परीत्येन दातव्यः येन भुजान शेकुर्भवति । यदि दक्षिणोत्तरेणोत्तरश्च दक्षिणेने त्ययंः स भुजः। ततो भुजकृतिः कर्णकृते विशोध्य कोटिकृतिरेखावशिष्यते तस्या मूलं कोटिः सा च प्राच्यपरस्थिता भवति । अत्र वासमा इष्टछायाकर्णेन व्यासार्ध कल्पितेन वृत समालिख्य दिगंकितं कृत्वा तदीयाग्रिामितं सूत्र' पूर्वतोऽपरश्च दत्तोत्तरेण याम्येन वा तदुदयास्तसूत्रं तत्र वृत्तपरिणतं दत्वा याम्योत्तररेखयां तदग्रे बिन्दुः काये अर्काश्रयोश्च बिन्दु कृत्वा ततो बिन्दुत्रयेण मत्स्यद्वयमुत्पाद्य तन्मुखपृच्छविनिर्गतसूत्रयुतो बिन्दुः कायंस्तं बिन्दुमध्ये बिन्दुत्रयमपि स्थापये द्वा वृत्तमुत्पद्यते ।तच्चहोरात्रवृत्तभूमौ वृहच्छुकुमूलभ्रम संभवति। भुजश्च मू लग्नाच्यरेखयोरन्तरमुच्यते । तेनार्कोदयकालेऽस्तमयकाले वाली आतुल्या एव भुजा भवति । सर्वत्र साक्षे देशे निरक्षे च ततो निरक्षे दिनमेव सकला ग्र भुजा यस्य ततस्तत्र शंकुमूलमुदयास्तसूत्रं न त्यजति । साक्षे चाक्षवशात् । तिर्यवत्वं विषुवन्मंडलस्य तद्वशादिष्टस्वाहोरात्रस्य च तेनोत्तरगोलेनोनाकग्रा भुजा भवति । यदि प्राच्यपराया उत्तरेण शंकुः अथ दक्षिणेन तदाकर्तोऽघिकत्वा कुंकुतलेऽग्रे व तत्र शोध्यते तथापि तयोरन्तरमेत्र छायावृत्ते च विषुवच्छायैव सर्वदा शंकुतलं भवति । अतस्तया सहान्तरमुक्त ' दक्षिणगोले च सर्वदा प्राच्यपरा या बक्षिणेनार्काग्रा तुल्यैऽतरे उदयास्तसूत्ररेखान्तरज्यातः दक्षिणेन शंकुतलतुल्येऽन्तरे भृकुलं भवति । अतः सर्वदा तयोर्योगो विषुवच्छायाग्रमुबा भवति । सुजरच यदोसरे भवति तदावश्यं प्राच्यपराऽन्यथातस्योत्तरत्वमेव शक्यते च क्रमतः मॅकुमूलादेव क्षेत्रोत्थापनं विपरीतं भुजदाने क्रियते च मुजत: । अत: शंकुमूलाद् वृत्त भयविन्मत्तरायाः । तथा च शंभुकूमूलाच्यपरान्तरं भुजकृतिकीकृति