पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६६ भवति, उत्तरगोले जिनाल्पाक्षे देशे यदा रवेरुत्तरा क्रान्तिरक्षांशाधिका तदा मध्याह्नकाले शकच्छाया दक्षिणाभिमुखी भवतीति, सूर्यसिद्धान्तेऽप्येव “इष्टेऽह्नि मध्ये प्राक् पश्चाद् धृते बाहुश्रयान्तरे मस्यद्वयान्तरयुतेस्त्रिस्पृक्सूत्रेण भाभ्रमः ” मेवास्ति, “यो मत्स्यपुच्छमुखनिर्गतरज्जुयोगस्तस्मात् प्रभात्रितयचिह्नशिरोऽत्र गाहि । वृत्तं लिखेन्न विजहाति हि तस्य रेखां छाये' त्यनेन लल्लाचार्येण, मत्स्योदर द्वयगसूत्रयुतेश्च तस्या भागत्रयं स्पृशति यद् भवतीहवृत्तम् । छाया न तत्परिधिमुज्झनि मध्यशङ्कःअनेन शङ्कप्रभा भ्रमणमण्डलयोस्तु मध्यं मध्यप्रभावति दक्षिणमुत्तर वेत्यनेन च श्रपतिनाट्याचार्योक्तानुरूपमेव कथ्यते । इति ॥२-३।। अत्रोपपत्तिः एकस्मिन् दिने यदि रवेः क्रान्तिः स्थिरा भवेत्तदाऽहोरात्रवृत्तीयप्रतिबिन्दुस्थ रविकेन्द्रतः किरणसूत्राणि शङ्क्वग्रगत नि यत्र यत्र पृष्ठक्षितिजघरातले लगन्ति तेभ्यः शङ्कुसूलं यावत् छायाःछायास्वरूपदर्शनेन सिद्ध यच्छङ्क्यग्रादहोरात्र वृत्ताधारा सूची कार्या सा पृष्ठक्षितिजघरातलेन छिन्ना सती यादृशं वक्रमुत्पाद यति तादृश एवच्छायाभ्रमणमार्गः। मेरो क्षितिजवृत्तं नाडीवृत्तम् तदहोरात्रवृत्त- समानान्तरमतः शङ्क्वग्नादहोरात्रवृत्ताधारा विषमा सूची पृष्ठक्षितिजधरातलेन (नाडीवृत्तधरातलसमानान्तरधरातलेन) छिन्ना सती छेदितप्रदेशं वृत्ताकार मुत्पादयत्यतः सिद्ध यन्मेरो सर्वदैवच्छायाभ्रमणमार्गे वृत्ताकारो भवेत् , सूर्य- सिद्धान्तकार-लल्लाचार्यं-ब्रह्मगुप्तप्रभृतिभिराचार्योधं त सदा छायाभ्रमणं यत्स्वीकृतं तन्मेरावेव समीचीनं भवितुमर्हति, यतोऽन्यत्र साक्षे देशे न्यूनाधिक शङ्कुवशेन वृत्त, रेखायां, परबलये, दीर्घवृत्ते, अतिपरवलये च छायाभ्रमरणं भवति, निरक्षे देशे विषुवद्दिने नाडीवृत्त रवेत्रं मणाच्छङ्वग्रस्य नाडीवृत्तधरातले स्थितत्वाच्छङ्वग्रान्नाडीवृत्ताधारसूच्यभावस्तेन निरक्षक्षितिजघरातलनाडीवृत्तघरा तलयोर्योगरेखा निरक्षध्घररेखा) भाभ्रमरेखा भवेत् । सर्वत्र सदा छायाभ्रमणं वृत्ते न भवतीति दृष्ट्वैव भास्कराचार्येण सिद्धान्तशिरोमणौ'भात्रितयाद् भाभ्रमणं न सदित्यादिना' वृत्ताकारस्यच्छाया भ्रमणमार्गस्य खण्डनं कृतमिति ॥२-३॥ अब भाजू मरेका वश से दिग्ज्ञान को कहते हैं। हि-भ-इष्ट दिन में बलादि से समान की हुई पृथ्वी पर मध्यच्छाया ध्यासाधं से शिक्षित वृत्त के केन्द्र में स्थित शङ्कु की तीन काल की छाया जानकर उन तीनों के अत्र बिन्दुओं से इष्ट कॅट से तीन वृत्त बनाकर उनके योग से दो मत्स्य (मछली के आकार) बनाकर उनके मुअ और पुच्छ के मध्यगत रेखाढ्य का योग जहां होता है उसके उत्तर गोल में वसिष्ठ दिखा खमझनी चाहिये, यदि जिनाल्पाक्षांश देस (चौबीण अंश से कम अक्षांश वाला देश) में कभी छ मूल से दक्षिण बाज में वह योग हो तब बह उत्तर दिया समश्नी