पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६४ एवं द्वितीयो भुजः =कर्णगोलीयाग्रा-वि । ज्यक्र.छाक ज्यलं द्वयोरन्तरेण ज्यालो भूमं= छाक (ज्या-ज्याऋ ) अनेनान्तरेण प्राची दलिता भवतीति । आचार्याः विदन्ति स्म । सूर्यसिद्धान्तेऽपि “शिलातलेऽस्संशुद्धे वत्रलेपेऽपि वा समे’ इत्यादिनाचार्यमतमेवाङ्गोकृतं भवेत् । इदानीं भाभ्रमरेखावशेन दिग्ज्ञानमाह त्रेच्छयाग्रजमत्स्यद्वयमध्यगसूत्रयोयु तिर्यत्र । सोत्तरगोले याम्या शकुंतलाद्दक्षिणे सौम्या ॥२॥ छायाग्रभुसरेखासूत्रयुतेझू त्तपरिधिरप्रस्पृक् । मध्यच्छायान्तरमुवगतरद्वा शङ्मण्डलयोः ॥३॥ वा. भा.-छायाश्रयस्तस्मादग्नानीतैस्तन्मत्स्यद्वयमुत्पद्यते, त्रिछायाग्रज- मत्स्यद्वयमित्यस्यायमर्थः स्पष्टतरो व्याख्यायते । सलिलकृतायामवनौ यथेष्ट प्रमाणं शंकु विन्यसेत्, तत एककृपालस्थे सवितरि छायाग्रेष्वभीष्टेषु त्रिषु त्रयो बिंदवः कार्याः । तत एकबिन्दु मध्ये कृत्वा इष्टप्रमाणकर्कटकेन वृत्तमालिखेत् । तेनैव ककंटफेन द्वितीयं बिन्दुमध्ये द्वितीयं वृत्तमालिखेत् । तृतीयमपि बिन्दुमध्ये तृतीयमा लिखेत्। वृत्तं तावत् प्रमाणमेव तथा चालिखेद्यथा मत्स्यद्वयमुत्पन्नं प्रतिभाति । तयोश्च यस्यां दिशि महृदंतरं ते मुखे यस्यां च सन्निकर्षः ते पुच्छे ततो मुखयोः सूक्ष्वकीलको विन्यस्य तयोः सूत्रे बद्ध्वा पुच्छमध्यगतैः सूत्रैः स्वगत्येकवक्रमुत्पादयेत् । तयोश्च सूत्रयोः स्वमुखपुच्छत्यनुसारेणगतयोरीसम्पातः सा दक्षिणा दिग्भवति । शंकुतलादुत्तरगोलस्या ऽकोऽथ दक्षिणगोले तु तुलादौ वर्तते । तदा मध्यग- सूत्रयोर्यु तिबिन्दुरुत्तरा दिग्भवति शंकुतलादेव । एवं शंकृमूलद्युतिबिन्द्ववगाहि- सूत्रं प्रसायं रेखां कुर्यात्सा दक्षिणोत्तरा दिग् भवति ।तत एकैकं बिन्दुमध्ये कृत्वा चूतद्वयेन मत्स्यद्वयमुत्पादयेत् । तस्य मुखपुच्छावगाहिसूत्रं पूर्वापरा दिग्भवति । अत्र भिन्नक्रपालजं बिन्दुत्रयं भवति । तदैकको बिन्दुमध्ये कृत्वा तथा वृत्तान्यालिखेल यद्येकैकं वृत्तं बिन्दुत्रयसखि परिवेक्ष्यति चेषं पूर्ववत् । एवं साक्षे देहो दिक्साधनं निरकदेशे पूज्य विन्दुपातपंक्ति सेव पूर्वापण् ततश्च दक्षिणोतरा प्रवत्साध्येत्यत्र वासना । अमीडच्यासार्धेन नववृत्तमादिश्य दिवंकितं कृत्वा प्रदयं तद्यथा स्वदेश