पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षिप्रश्नाधिारः २६३ त्रिज्यामितेन ककंटकेनैकं वृत्त विलिखेत् । तवृतमध्ये एकं द्वादशांगुलाङ्कितं शंकुं स्थापयेत् । पूर्वोकपाले वर्तमाने सवितरि यदा किल तच्छायान पश्चिम कपाले वृत्रं प्रविशनि तद्विन्दुमयेत् । असौ पश्चिमविदुरावसंज्ञकः । एवं गच्छति भास्वत पश्चिमकपाले यदा किल शंकृच्छायाग्न पुननिर्गच्छति तत्र स्खटिकयाऽन्यो बिन्दुः कार्यः । असौ पूर्वबिन्दु। सोऽप्यङ्कपः । याम्योत्तरवृत्तात्पूर्वभागः पूर्व- कपालः । याम्योत्तरमण्डलात्पश्चिमो गोलार्धाः पश्चिमक्रपालसंज्ञकः स्यात् । तत्र पूर्वकाले वर्तमाने सूर्ये द्वादशांगुलशंकुच्छायाग्र पश्चिमक वृत्तपरिधौ लगति । एवं पश्चिमक्रपालस्थिते सूर्ये तच्छायाग्न पूर्वकपाले वृत्तपरिधौ भिनत्ति । तत्र प्रथमो बिन्दुः ५३वमदक । तथाऽपरो बिन्दुः पूर्वदिगिति । बिन्दुद्यबद्धा रेखा पूर्वापरा भवति । तत्र मत्स्योत्पादनेन तद्रेखाया मध्यबिन्दुओतव्यः । तस्माच्चकु- मूलावगाहिनी रेखा इतरा याम्योत्तरा भवतीत्यर्थाः स्यदेतत् । यद्येकस्मिन् दिने रवेः कान्तिगतिः स्थिरा भवति नान्यथा । अतः पूर्वापरादिक् क्रान्तिवशात्परीक्षणीया। ‘कान्तिवशा’ दित्यनेन ध्वन्यते यच्छयप्रवेशकालिकः सूयंश्छायानिर्गमकालपर्यन्तमेकस्मिन्नेवाहोरात्रवृत्ते प्रभfत तदैव यथोक्तानयनं घटते । अन्यथा विभिद्यमानायां कान्तिगत प्रवेश निर्गमछायाग्रविन्दुबद्धरेखा प्राच्यपरा न भवति । ययाग्रभुजयोरतुल्यत्वात् । तत्र भुजान्तरसंस्कारः कर्तव्य इति आचार्याशयः स्पष्टमवगम्यते । अत्र भाष्यकर्ता चतुर्वेदाचार्यः कान्त्यन्तरवशेन कणंगोलोयाग्नान्तरं समा नीयाचार्योक्तं दिगन्तरं निरन्तरीकृतम् । इदमेवानयनं मनसि सन्निधाय भास्क राचार्या अपि “तत्कालापमजीवयोस्तु विवराङ्गाकर्णमित्याहुतात्सम्बज्याप्तमि तांगुलैरयनदिश्यैन्द्रीस्फुटा चालिते” ति विसक्षणं दिकुशधनं प्रोचुः । एवमेव 'छायानिर्गमनप्रवेशसमयाकंक्रान्तिजोषान्तर’ मित्यादि विधानेन श्रीपतिनापि दिसावनं स्फुटीकृतम् अत्रोपपत्ति: सुगमापि बालावबोधार्यमुच्यते । कस्प्यिते याप्रमेयो रवेः कान्ति:=का, छायानिर्गमे तस्य कान्तिः= त्रि-ज्या, भग=बातें अEाः बाल तेि. या ततः कर्लगोसीयाशां विधाय शषाश्रीयो भुवः साध्वरे।

प्रथमयानोयो मुषः =ऍमोसीमानानि।

घ्या. . ।