पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टधिकारः औदयिक ग्रह हो सकते हैं, रुकृप्रकार से भी पहले दोस्तत्रोदयलर घन में । ‘मुन् - संगुणितैक लिप्तोन्पन्नासु इत्यादि की उपपनि में भाष्यन्थन में दी त्रफल ग्रह से वास्तव चरफल आता है, सिद्धान्तशेखर में ‘प्रददापिभियन इन्यादि ग्रहगति चर खण्ड श्रीपति का प्रकार आचार्योक्तानुरूप ही है, भास्कराचार्य भी ‘चरभृतिद्वंसि भत . इत्यादि से उसी विषय को कहते हैं. नरफल संस्कार किसी भी प्राचीताची का ठी नदी है यह उपर्युक्त युक्ति से स्पष्ट है इति ॥५२॥ इदानीं दिनरात्रिमानमाह दिनमानरात्रिघटिकचरार्धघटिकाभिरुत्तरे गोले । पञ्चदश युक्तहीना यम्ये होनाधिका द्विभुणः ॥ ६० ॥ वा. भा–स्पष्टार्थाऽत्र वासना, इष्टदिने स्वहोरात्रवृत्त घटिकांकितं श्रुत्वा सभागैस्तत्रैकस्मिन्वृत्तपादे पंचदशघटिका भवन्ति । याम्योत्तरमंडलस्वाहोरात्र- वृत्तसंपातादुभयतोपि प्राक्परयोरुन्मंडलेन सह त्वहोरात्रसंपातौ । पंचदशघटिका वच्छिन्नौ नवस्वदेशोन्मंडलोदयास्तमयौ क्षितिजस्यान्यत्वात् उत्तरगोलेऽर्धक्षितिज क्षितिजाच्च रविमुद्यन्तं पश्यति भूस्थः तस्मात्प्राक्प्रदर्शितचरदलघटिकाभिरधिकाः पंचदशघटिका दिनार्ध’ भवति । पश्चादस्तक्षितिजमेवास्तमेति तस्मात्ततोपि स्वाहो रात्र खंडलकेन चरदलाख्येन पंचदशघटिका उपचिता सत्यो दिनार्घत्वं भजन्ते अतो द्विगुणं दिनदलमेव दिनप्रमाण’ शेषा घटिकास्वाहोरात्रवृत्त एभि:प्रमार तच्चोभयश्च तच्चरदलेनखंडित मतो द्विगुरु‘ पंचचरदलं त्रिंशतो विशोध्य रात्रि प्रमाणमुत्तरगोले याम्ये सर्वे वैपरीत्येन योजयेत् । निरक्षदेशे पुनः क्षितिजोन्मंडल योरेकत्वाच्चरदलाभाव एवमुत्तरगोले तावदिनार्धमुपचीयते । यावत् पंचदश घटिकाश्चराधं भवति, तत्ररात्रेरभावः तत्र दिने एतच्च तत्र सम्भवति, यत्र षट्षष्टि रक्षांशा : पुरतः परतश्च तावदुपचीयते यावन्मेरौ । तत्र मेरौ षभिमी संदिनं षड्भी रात्रि ःएवं निरक्षदक्षिणेनापि योज्यम् एतच्च त्रिप्रश्नोत्तराध्याये वक्षत्याचार्यःएवमपि तत्रैव व्यावर्णयिष्यामः। वि. भा.-उत्तरे गोले पञ्चदशनाडिकाश्चराघंचटीभिः र्मुक्ता हीनाश्च द्विगुणा- स्तथा याम्ये (दक्षिणे गोले) पञ्चदश घटिकाश्चरार्धघटीभिहींना युक्ताश्च द्विगुणा स्तदा दिनसानघट्यो रात्रिमानघट्यो भवन्तीति ।। ६० ॥ उन्मण्डलयाम्योत्तरवृत्तयोरन्तरे पञ्चदश घट्यः । स्वक्षितिंजोन्मंण्डलयो रन्तरे चरार्धम् । उत्तरगोले स्वक्षितिजान्मण्डलस्योपरिस्क्वैिश्चरबुटवुक्तः