पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३४ ब्राह्मस्फुटसिद्धान्ते अफज्य ४४ पश्चिमोदयकालांशाः=१३, कालांशज्या= २७, तदा = २७४१२० कालांशज्यानि ८७३ अस्याश्चापम्=३७° कालांश १३ युतं ३७+१३=५० तक्षश्चिमोदय केन्द्रांशाः, पूर्वोदये कालांशः=१२ ततः पूर्वोदयकेन्द्रांश.=(१८६०—कालांश) +चय=३७+१६८ =२०५ एवमेव शुक्रस्याधि केन्द्रांशा अनेतव्या इति सिद्धान्तशेखरे. “वस्वस्विमि २८ नृगकुभि १४ नंगचन्द्रमोभिः प्राच्युद्गमः क्षितिजजीवशनैश्चराणाम् । शत्राख्यकेन्द्रजलवैर्भगणांशशुदैरेभिः पुननियतमस्तमयः प्रतीच्याम् । द्राकेन्द्रजैः खविषयैश्च ५० जिनैश्च २४ भागैरुद्गच्छतो बुधसितौ दिशि पाशपाणेः । तस्यामपोऽतिथिभिः १५५ स्वरशेलचन्द्रः १७७, भागैस्तयोनिगदितोऽस्तमयो ग्रहज्ञः” । एभिः श्रीपतिना, सिद्धान्तशिरोमणौ व्रजन्त्यस्तमय "प्राच्यामुदेति क्षितिजोऽष्टदन्न: २८, शनैं १४ गुरुः सप्तकुभिश्च १७ मन्दः । स्वस्वोदयांशो नितचक्रभागैस्त्रयो, प्रतीच्याम् । खाको ५० जने २४ज्ञ सितयोरुदयः प्रतीच्याम स्मश्च पञ्चतिथिभि १५५मुं निसप्तभूभिः १७७ ॥ प्रागुद्गमः शरनखे २०५ स्त्रिधृतिप्रमाणं १ॐ३ रस्तश्च तत्रदशवन्हिभि ३१० रङ्गदेवैः ३३६ ॥ अवक्रयक्रस्समयोदयोक्तभाशाचिकोनाः कलिका विभक्ताः । द्राक्केन्द्रभुक्त्याप्तदिनैर्गतैष्यैरबक्रवक्रास्तमयोदयाः स्युः । भास्करेण चाऽऽचार्योक्तानुरूपमेव सर्वं कथितमिति ॥५२-५३॥ अब कुजादिग्रहों के उदयकेन्द्रंश और अस्तकेन्द्रश को कहते हैं। हि. -मङ्गल, , और शनैइवर क्रमशः २८, १४, १७ इन केन्द्रों में पूर्व दिशा में उदित होते हैं । इन केन्द्रों को ३६० में घटाने से बचा रहता है इन केन्द्रों में पश्चिम दिशा में वे अस्त होते हैं । बुध, और शुरू क्रमशः ,२४ केन्द्रांशों में पश्चिम दिशा में उदित होते हैं तथा १५५, १७७ इन क्रेन्द्रांशों में पश्चिम दिशा में अस्त होते हैं ।