पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२१ वि. भ.--ग्रर्यभटस्य श्रीषेन्थ विष्णुचन्द्रन्य सूत्र `द्यः सेवाः (मङ्गलादिग्रहः) युगन्यादो मेषवदितो न प्रवृता अथवुचः स्वै त्र ग्रड युग मेषादौ नाऽसन्नतन्ते स्पष्टा न सन्तीति, यस्मातरनुश्रीपेर्गर्दभविचन्द्र - अर्थात्तत्तन्त्रेषु ते कुद्धादयो ग्रहाः साष्टा न दृष्टा- (न दृग्योग्य) सस्मरन् विदुषां (पण्डितानां मध्ये नेवाइरो (जर्यात्तेषां तन्त्रणां विद्वत्समाजे आदरो न) ऽस्तीति ॥४६-४७॥ अव गर्यभटादि आचार्यों के दोष को कहते है। ! हि. भा.-आर्यभटश्रीपेण-विष्णुचन्द्र इन आचार्यों के तन्त्रों में भञ्जलादि सब ग्रह युग के आदि में मेषदि से प्रवृत्त नहीं हुये । इसलिये वे स्पष्ट नहीं हैं, अर्थात् उनके मत में मङ्गलादि सब ग्रह युगादि में मेषादि में नहीं थे, जिस कारण । से श्रीपेणु-प्रायंभट विष्णुचन्द्र इन आचार्यों के तन्त्रों में वे कुजादि ग्रह स्पष्ट नहीं है । उस कारण से पण्डितों के मध्य में उनका आदर नहीं है इति ॥४६-४७॥ इदानीं भौमादिग्रहाणां वक्रारम्भकालिकान् मार्गारम्भकालिकांश्च शीघ्रकेन्द्रांशानाह अग्न्यष्टिभि १६३ रिषुमनुभिः १४५ शरसूर्यं १२५ रिषुरसेन्दुभि १६५ स्त्रिभवैः ११३ शीघ्रान्त्यकेन्द्रमगंभमादीनां भवति वक्रम् ॥४८॥ चकांशकैस्तद्वनैरनुवनं तदधिकोनभागकलाः । मन्दफलस्फुटभुक्त्यूनशीव्रभुक्त्या हृता दिवसाः ॥४६॥ ।। वा. भा.-शीत्रान्यकेन्द्रभागैः रविशेये कर्मणि यच्छोत्रकेन्द्रं तद्भNगकेन्द्रं कृत्वा वनं निरूपयेत् । भौमादीनां यथासंख्यं तद्यया भौमस्यामन्यष्टिभि: १६३, बुधस्येषुमनुभिः १४५, गुरोः शरणैः १२५, शुक्रस्येषुरसेंदु १६५, शनेस्त्रिभवे ११३ एतैगैराश्यादिकेन्द्राणि भौमस्य ५२३ बुघस्य च २५ जीव ५ शुक्रस्य १५ शने: ३२३ चक्रांशकैस्तद्वनैरनुवक्रमिति । प्रत्येकस्य वक्रकेन्द्रचक्रार्धद्विशोध्य यथा स्वमनुवक्र केन्द्रं भवति कृतेव भौमादीनामनुवक्र केन्द्राणि भौ ६१७ बु०७५ जी el१५। शुद्ध१५ शने६७ यत्र दिनेऽन्त्यशीघ्रकेन्द्रवत्केन्द्र तुल्यं भवत । तत्र दिने ग्रहस्य वक्रः । यत्र दिने अनुवक्रकेन्द्रतुल्यं तत्र दिने ग्रहस्यानुवदः एतावती तो च वानुवक्रौ यथा ज्ञायेते तदर्थमिदमुक्तम् । तदधिकोनभागकलाः तेषां वक्र भागानामनुक्रवभागानां वा स्वशोध्रकेन्द्रभागैस्तदैवसिकैः सहान्तरे कृते ये भागाः अघिका ऊना वा भवन्ति तेषां कला कार्यास्ताश्च कला मन्दफलस्फुटभुक्त्यूनशी। भुक्त्या हता इत्यर्षेः। दिवसत्वं व्रजन्ति फलं दिवसादिकः कालो वस्यानुवक्रस्य