पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८२ त्वात्तद्यथा सूर्यस्य ऋणकेन्द्रयोः षुकलेऽर्धरात्रे च परिधिः १३।४४ स्वोन्मण्डले परिधिः १४ तत्रैव धनपरिधिः १३०२० स्वास्तोन्मण्डले ऋणपरिधिः १३२० तत्रैव धनपरिधिः १४चन्द्रस्य स्वमध्याह्नार्धरात्रयोऋ णधनयोरपि परिधिः ३१३६ स्वोदयोन्मण्डले ऋणधनघोः परिधिः ३०४४ प्रस्तोन्मण्डलऋणपरिधिः ३२०२८ तथैव धनपरिधिः ३०४४ तत्र परिधेरूनाधिकत्वे उपलब्धिरेव वासना परमफल वशाद्यतो नीचोच्चवृत्तस्य महत्त्वाल्पत्वे भवत यादृगुदये फले न तादृग् मध्याह्न नवास्तमये इष्टभूगोलोपरिस्थितत्वादित्येत प्रदर्शयेत् । एवं युदलादिषु पञ्चदशघटिकान्तरितेषु कालेषु रविचन्द्रयोर्मन्दोच्चनीचवृत्तमध्यस्य स्फुटपरिधि रुक्तो वान्तरे यथास्फुटो भवति तथा”याह । वि. भा.मनुद्वितयं त्र्यंशोनं कार्यमद्याच्चतुर्दशांशाः स्थानद्वये भागत्र्यंशेन रहितास्तदा ऋणे वा धने मन्दफले सूर्यस्य दिनदले (मध्याह्) मन्दपरिध्यंशा भवन्ति, ऋणे धने वा मन्दफले दिनार्धात् प्राकपाले पञ्चदशघटीभिर्नतस्य सूर्यस्य दिनार्धपरिधिमानं क्रमेण भागश्यंशेनाधिकमूनं कार्यम्, दिनार्धात्पश्चिमकपाले पञ्चदशघटीभिर्नतस्य सूर्यस्य ऋणे धने वा मन्दफले दिनार्धपरिधिमानं क्रमेण भागत्र्यंशेनोनाधिकं कार्यं तदा प्रापश्चादुन्मण्डलस्थे सूर्ये तन्मन्दपरिध्यंशा भवन्ति। चन्द्रस्य ऋणे धने वा मन्दफले दशनद्वितयं जिनलिप्तोनं कार्यमथस्थानद्वये द्वात्रिंशदंशाश्चतुर्विंशतिकलाभिर्हनास्तदा मध्यान्हे तन्मन्दपरिध्यंशा भवन्ति । सूर्य इव प्राकपाले पश्चिमकपाले च पञ्चदशघटीभिनंतस्य चन्द्रस्य ऋणे मन्दफले मध्यान्हे परिधिमानं द्विशर ५२ कलोनं धने मन्दफले ताभिरेख घटीभिः प्राक्पश्चान्न तस्य चन्द्रस्य मध्यान्हपरिघिमानं द्विशर ५२ कलाभिः क्रमेण युतोनं कार्यं तदा प्राक् पश्चादुन्मण्डलस्थे चन्द्रे तन्मंन्दपरिध्यंशा भवन्ति यथा रवेऋणे मन्दफले धनेमन्दफले मध्यान्हे मन्दपरिधिः=१३°४०' मध्यान्हे परिधिः=१३n४०' प्रागुमण्डलस्थे सूर्ये =१४१० प्रागुमण्डलस्थे सूर्ये =१३२० पश्चिमोन्मण्डलस्थे सूर्ये=१३°२०' पश्चिमोन्मण्डलस्थे सूर्ये =५४1e' चन्द्रस्य ऋणमन्दफले घने मन्दफले मध्यान्हे मन्दपरिषि:=३१°३६' मध्यान्हे मन्दपरिधिः=३१°३६' प्रागुन्मण्डलस्थे चन्द्रे=३०४४ प्रागुन्मण्डलस्थे चन्द्रे=३०४४ पश्विमोन्मण्डलस्थे चन्द्र =३२२८' परिचमोन्मण्डलस्थे चन्द्रे=३०°४४ आर्यभटमतेन रवेर्मन्दपरिधिः=१३°३०, चन्द्रस्य मन्दपरिघि=३१°३०', एतयोब्रह्मगुप्तायंभटपठितपरिध्योर्देर्शनेन किञ्चिदन्तरं पतति, सूर्यसिद्धान्ते ‘त्वे ‘रवेर्मन्दपरिध्यंशा मनवः शीतगो रदाःयुग्मान्ते विषमन्ते च नखलिप्तोनिता- स्तयोःवमस्ति, भिन्नभिन्नमन्दपरिध्यंशदर्शनेन ज्ञायते यन्मन्दान्यफलज्या सर्वदा न