पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टाधिकारः १६५ कमण्डले यावत प्रदेशे पश्चादवलम्बितो मन्दम् ग्रहःशत्रनेःचञ्चवृत्तं विधाय प्रदर्शयेत्। तत उच्चरेखातो मध्यमग्रहे यावत्कक्षामण्डले यावदो विभाग दयस्तबतएव प्रतिमण्डलशीघ्रनीचोच्चवृत्तयोः संपातं यावन्मुनिमण्इलेच्चरेखा दस्य एव नत्र शीघ्रफलस्फुटो ग्रहस्तस्मात् भूमध्यं प्रति यत्पुत्रं नीयते नत्र क्षन्प्डलस्थ मन्दस्फुटग्रहात् पूर्वेण नोयात् । अतस्तदन्तरेणोपचीयते मन्दस्फुटो ग्रहः स क्कामण्डले स्फुटो भवति तस्मादुपन्नम् । प्रथमपदे धनमथद्वितीयपदे प्रथमपदोत्पन्नं घनं भुक्तं ज्याक्रमेणापचीयते स एवापचयो द्वितीये पदे भवतीत्युपपन्नम् । कक्षामण्डलस्योपरि स्थितवान् मन्दोच्चग्रहस्य स्वशीत्रात् एवं तृतीयपदे क्षयोपचय योज्यौ चतुर्धर्षे क्षयोपचयोत्क्रमज्याक्रमेण धनमुपपद्यते । इत्यादि स्वधया योज्यम् । एतदायत्र्य साधं फलोत्पन्नावुपचयापचया वासना प्रदर्शनार्थ न फलानयनार्थं, यदः फलानय- नथे स्यातच्छुक्रस्य प्रथमपदान्तं मन्दपरिविना नवीन यत्फलमानीयते । यच्च द्वितीयपदतपरिधिना एकादश तयोः ऋणधनयोः कथं तुल्यत्वं स्यात्। अतुल्यत्वे तु केन्द्रे चावस्थोपि फलसम्भवः स्यात् । नवैव चक्रे योज्यम्। शीघ्रपरिध्योरप्येवमेव योज्यम् आर्यभटस्य विषमेऽन्योन्यो युग्मे परिधिर्गुणकः क्रमोत्क्रमजानाम्. चक्रर्षे फलनाशो भवति न यस्मादसत्तदपि शेषाणामन्तरा ग्रहाणामेकत्वात्परिधेः फलानय नेऽपि न दोष इति । अथवा शुक्रस्यापि विषमपदादावेकादशकः परिधिः तदन्तरमेव नवक एवं समपदादौ नव तदन्ते चैकादशपरिधिरेवान्तरे त्रिज्याहता भुजज्येत्यादि कर्मणा वासनामानाव् फलनाशोऽपि चक्रार्ध उपपद्यते इति । वि. भा.-तदुभुजफलकृतियोगात् (तस्याःपूर्वानीतस्फुटकोटेपुंजफलस्य च वर्गयोगाल) मूलं तदा कथं भवेत् । अयुयुक्षु विषमसमपदेषु क्रमशः क्रमोत्क्रमजीवा (केन्द्रज्या, केन्द्रोत्क्रमज्या च) स्वपरिघिगुणा, भांशे ३६० भज्या तदोक्रम यात यत्फलं तत्परमे भुजफले हीनं कार्यं तदा वास्तवं भुजफलं भवेदित्यध्या हार्यम्, मन्दे इत्यस्याग्रिमश्लोकेन सम्बन्ध इति ॥ १५ ॥ अत्रोपपत्तिः १४ तम श्लोकस्य संस्कृतोपपत्तिस्थक्षेत्रे भूग्र=कर्णः=/ग्रल' +भूल' = Wभुजफल'+गांचाचद्युस्पष्टको, प्रथमपदे गतकेन्द्रांशानां ज्या भांशं ३६० भज्या तदा पूर्वोक्तप्रकारागतं भुजफलमेव भवेत् । द्वितीयपदे एष्यांशानां ज्या गतोत्क्रमज्योनत्रिज्यातल्या तदा पूर्ववदेव भुजफलम् परिधि (त्रि-गतकेन्द्रांशोत्क्रमज्या) परमभुजफल ३६७ -अर्थात्समपदे समागच्छे परिधि (त्रि-गकेउज्या) केन्द्रांशोत्क्रमज्यातो यत्फलं ३६० तेन हीनं परमं भुजफलं वास्तवं भुजफलं भवेव । विषमपदे (प्रथमपदे तृतीयपदे च)