पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६२ ब्राह्मस्फुटसिद्धान्ते भूर x ग्रम_केन्द्रज्याxअन्त्यफज्या इसलिए अनुपात करते हैं =

प्रल===भजकल

– तथा ==-लमः केन्द्रज्या ४ परिधि परिवि क्योंकि अन्यफलज्या=, स बिन्दु को केन्द्र मानकर 'मग्र' अन्य ३६ त्रि ३६० फलज्या व्यासार्ध से जो वृत्त बनता है वही भीवोच्चवृत्त है उसी को स्पष्ट परिधि कहते हैं । मर xग्रम केन्द्रकोज्या x अन्यफज्या केन्द्रकोज्या xपरिधि कोटिफल, उज भूम ३६ =प्रयमपदजय=द्वितीयपद, यप=तृतीयपद, उप–चतुर्थपदजउप=मकरादिकेन्द्र, जयप ==क्र्यादिकेन्द्र, भूम+लम=भूल=त्रि+ कोटिफल=नीचोच्चवृत्तीय स्पष्टा कोटि, इसी तरह चतुर्थे पद में भी होता है, द्वितीय और तृतीय पद त्रिकोटिफल=नीचोच्चवृत्तीय स्पष्टा कोटि यह भुजफल और कोटि फल फलस्वरूप के विन्यास ही से स्पष्ट होता है, इससे आचार्योक्त उपपन्न होता है, सिद्धान्तशिरोमणि में भास्कराचार्य ‘स्वेनाहते परिधिना इत्यादि से, तथा त्रिज्या तथा कोटिफलेन युक्ता हीना च इससे इसी विषय को कहते हैं । सिद्धान्तखर में भी ‘स्फुटनिजपरिणाहक्षुण्ण दोकोटिजीवे’ इत्यादि से आचार्योंक्त के अनुरू ही कहा गया है इति ॥१४॥ इदानीं त्रिभिः श्लोकैः कर्णानयनं प्रकारान्तरेण भुजफलानयनं पूर्वानीत फलस्यर्णत्वं धनत्वं, मन्दफलं शीघ्रफलंञ्च कथयति तद्भुजफलकृतियोगान्मूलं कर्णः पदेष्वयुयुक्षु । स्वपरिधिगुणा क्रमोत्क्रमजीवा भांशेहं ता मन्दे ॥१५॥ क्षयधनधनक्षयास्तत्फलानि शीघ्रऽन्यथा धनं धनयोः। ऋणमृणयोर्योगोऽन्तरमृणधनयोस्तुल्ययोः शून्यम् ॥१६॥ तच्चापं मन्दफलं फलयोगान्तरवशात् वनमृणं वा । शल्फलं तद्गुणिताद् व्यसावुत्कर्णलब्धधनुः ॥ १७ ॥ वा. भा.-(१५, १६, १७ श्लोकानां कृते) इदानीं प्रतिमण्डलप्रापिकर्णस्या नमार्याहतदित्यनेन स्फुटकोटिभुजज्यातः पुनर्नीचोच्चवृत्तभुजज्येव । यतो नीच उच्चशलाकाग्रहयोस्तदेवांतरमत एतदप्युपपन्नमिति । भुजफलञ्च नीचोच्चवृत्त- भुजज्योच्यते । तेनायमर्थः स्फुटकोटे: कृति: कार्या, भुजफलस्य च तयोर्योगस्तस्मा फलं यत्तद् भूमध्यप्रतिमण्डलस्थग्रहान्तरं कर्णःस एवोच्यते, भुजकोटिकृतियोगपदं भवतीति किमत्रोच्यते यत: कोटिज्यातुल्यं फलं समचतुरस्त्रक्षेत्रस्य यत्फलं यच्च बाहुज्यातुल्यस्य समचतुरस्रस्य तयोर्फलयोरैक्यं । यत्तत्तुल्यफलं कर्णतुल्य समचतुरस्रक्षेत्रस्य भवत्यत उपपन्नं पदेष्वयुजयुध्विति । उत्तरोत्तरं सम्बद्धं भविष्यति। वासना चात्र यथा गोले स्थिते छेद्यके च प्रदर्शयेत्। तद्यथा नीचोच्चवृत्तशलाकानु