पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४४ ब्राह्मस्फुटसिद्धान्ते यक्तज्या 'प्र वशेन तत्पृष्ठयाऽग्रज्ययोऽतज्ञानं भवेत्तत्र पृष्ठज्याभक्तेऽग्रज्या भवेद- ग्रज्याभक्ते पृष्ठज्या भवेदिति । एतस्य प्रकारस्य खण्डनं म. म. सुधाक्र क्ररद्विवेदिनैवं क्रियते यथा ज्या (इ-ऐ) ज्या (इ+g)=पृष्ठज्या+अग्रज्या, अत्र यदि इष्टचापम् =प्रथम- चापम् तदा ज्या (इ--प्र)=ज्या (इ+ए)=ज्य ’इ—ज्याप्र=पृष्ठज्यादै अग्नज्या=० अग्रज्या ज्याङ-ज्याप्र =अनन्त = अग्रज्या, तदेष्टचापसमे प्रथमचापेऽग्रज्या- मानमनन्तसमं । संशोधफप्रकारेण समगच्छत्यतस्तन्मतं न युक्तमिति । परं सुधाकरद्विवेदिखण्डनं न युक्तं, संशोधकप्रकारः समीचीन एवेति । प्रद२यते । ज्याइ -ज्याप्र=पृष्ठज्याxअग्नज्या, यदि इष्टचा=प्रथमच तदा ज्या (इ-g)=पृष्ठज्या=० )

ज्या'इ-ज्याप्र=०४अग्रज्या वर्गान्तरस्य योगान्तरघातसमत्वव् ।

(ज्याइ -ज्यापु) (ज्याइ+ज्यापु)=०x (ज्याइ + ज्याप्र)=०४ = ०x (ज्याइ+ज्याप्र)=ज्याइ+ज्याप्र=अग्रज्या, इतिलुप्तभिन्नसमी- + " करुणेनाग्नज्यामानं समीचीनमेवागतमेतेनसंशोधकप्रकारस्य समाधानं जातमिति । म. म. सुधाकरद्विवेदिमहानुभावै रग्रज्यापृष्ठज्ययोर्योगवशात्तज्ज्ञानं कृतं यथा इष्टचाषस्=इ । प्रथमचापमृ=प्र । ज्या (इ--प्र)=पृष्ठज्या, ज्या (इ+g)=अग्रज्या ततः ज्या (इ-प्र) + ज्या (इ+प्र)=पृष्ठज्या+अग्रज्या, चापयोरिष्टयोरित्यादिना ज्याइ xकोज्याभ्र-ज्याप्रश्नकोज्याइ , ज्याइx कोज्याप्र+ज्यामुxकोज्याइ. त्रि २ ज्याइकोज्याप्र_२ ज्याइ त्रि-ज्याउg)_ पुज्या +अग्नज्या= त्रि त्रि २ ज्याइ-२ ज्याइxज्याTउप ४०. २ (ज्याइ -ज्याळ)= त्र '=