पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११४ ब्रह्मस्फुटसिद्धान्ते अतोऽहर्गेणान्ते श्र ८ ८ अ' 1 उपपन्नमाचायोक्तम् । ६२ इदानीं शनिचन्द्रोच्चयोरानयनमाह द्विगुणः कला दिनगणस्तिथिरामैर्द्र कले च सूर्यसुतः। नवभिर्भागः सागरखशून्यवेदश्च चन्द्रोच्चम् ॥। ५६ ॥ वा. भा.-शनेरपि यथैकेन दिनेन लिप्ताद्वयं तदिष्टाहुर्गणेन किमिति पुनश्च तिथिरामसंख्यंदिनं”दि हे कले भवसः त दिष्टाहर्गणेन किमिति फलद्वययोगः शनिः । अथ चन्द्रोच्चस्य यदि नवभिदिनैः भागो भवति तदिष्टाहर्गणेन किमिति पुनश्च सागरखशून्यवेदैश्च यदि सावनैरेको भागः तदिष्टाहर्गणेन किमिति फलद्वय योगः चन्द्रोच्चम् ।।४६।। २ अहर्गेण वि. भा.-श्लोकोक्या कलात्मकशनि:=२ अहर्गेण+ ३१५ / अहर्गण , अहर्गण चन्द्रोरुचमंशाद्यमः ॥४३ &#।। ४००४ अत्रोपपत्तिः अनेकदिने शनेः कलादिकागतिः=२०२२'५१", एतावत्येव भास्क रोचताप्यस्ति १७ ४४०९१७॥ अथ "स्R"t५१""=०२२+56=०२२+ २०=० ०°२७८० ४५७ ४५७ ४५७ ४५७४२ २० C° *६०४२० -१२०० -१२००X२ १२००४२ - ५ कला ४५७ त्मक करणेन५४६०--=३०० -–= ३१५ स्वल्पा ततः शनिगतिः२’+ढं ततः ३१५ २ अहर्गण’ कलात्मकशनिः=२ अहर्गेण' + एतेनाचार्योक्तमुपपद्यते । यदि चे ३१५ M

  • एँ तकलात्मकं न क्रियते तदा २'+उँ=-शनिगतिः, ततः शनिः=२ अहर्गण’