पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारः ११३ १ + १+ १+ ऍ= १+ ४७१३७४६० १+ ८४८३३७७७४ अत्रासन्नमानानयने क्रमे लब्धयः लब्धयः = १, १, १, १, १७ = मासनमानानि -३, ३, ४, अत्राचार्येणे, दमासन्नमानं । परिगृहीतम् । इदमासन्नमानं वास्तवभिन्नेऽ७० स्मिन् योजने वियो जने च तन्मौल्यं न हीयते । ७०२२३८४२ ४३८३१०१२५ अतः शीघ्रोच्चगतिः शुक्रस्य ७०२२३८६४२, ८ -5- ४३८३१०१२५० ' ५ ५ ८° , ७०२२३८४९२ ८ ५ ' ४३८३१०१२५० ५ ८, ५X७०२२३८६४२८४३८३१०१२५० ५४४३८३१०१२५० ४७१३७४६०X१०४८ - ५*५X४३८३१०१२५०X८ ५४४३८३१०१२५०४८ अत्र ४७१३७४६०६० = ४३८३१०१२५०४२ ४७१३७४६०३ = ६२ स्वल्पान्तरादर्धाधिके रूपग्रहणाश्च ।