पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८ ब्राह्मस्फुटसिद्धान्ते इससे मध्यमरवि आते हैं, गति के अंकों के सवर्णन आदि करने से ऐसा स्वरूप होता यह अहण , अहण है अहर्गण -(७० + ७०x१२६) = मध्यमरवि=मध्यमवुध=मध्यमशुक्र भास्क राचार्य के मत से एकदिन में रविगति=५e'८१०"'।२१" आती है इति ।।४५। । . प्रकारान्तरम् कल्पे रविभगणा:=४३२००००००० ३६० एभिर्गुणिता अंशा भवन्त्यतः अशाः=१५५५२०००००००० अतोऽनुपातेनाहऍणान्ले भागात्मको रविः _ अ. १५५५२०००००००० १५७७६१६४५०००० १५५५२०००० १५७७१६४५ अत्रासन्नमानग्रहणेन १५५५२०००० = % ¢ १५७७६१६४५ २२७१६४५ १+ १५५५२०००० १ + ६८ १०४८१४० २२७१६४५

०+- १+१ १०४८१४० ६८+१+ २२७१६४५-१ == © १+. २२७१६४५–१०४३१४० ६ २२७१६४ - ST. १२२३५०५ १+ ६६ २२७१६४५