पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारः ६७ a वा. भा--घुगणात् सप्ततितमोंऽशः स्वेन नवाशेनाधिकः स्वनवाकाशाधि कोऽतस्तं सपत्यंशं स्वनवकंशाधिकं विशोध्य युगणा देवांशा: भवति, यतः सौरास्तावतैव सावनमधिकम् अतएव सावनाद्विशोध्यतेऽधिकं चतुर्थं जाति रियं तद्यया चं सवर्णने समशून्यनिपाते च कृते जातमुपरि त्रयोदश, अधस्त्रि खनन्दः अत्रैतज्जातमिष्टाहर्गणं रविमेषादिकं त्रयोदशभिः ॐ संगुण्य त्रिख नन्दंविभज्य भागादिफलं यल्लब्धं तस्मादेवाहर्गणाद्विशोध्य भागा भवन्ति ६०३ मध्य भरविसितबुधानां शीघ्रोच्चस्य कुजगुरुशनोन भागश्च राश्यादिको ग्रहः कार्य इत्यत्रेयं युक्तियंदि कल्पार्कसावनदिनेभ्यः सौरसावनदिवसान्तरतुल्यानि दिनानि विशोध्य सावनदिवसा एव भागा रवेर्भवन्ति तदेकस्मात् सावनदिवसात् किं विशो ध्यते येनासौ रविभागो भवतीत्यत्र सौरसावनदिवसांतरतुल्येन राशिनापवत्तंने कृते त्रैगुणकारभागहारयोस्त्रैराशिकस्थापनभागहारः , एकोनसप्तति:वंशाधिकशत- भागानां पंचपंचाशदधिकगुण्यगुणकारस्थापनयोरेकैकौ ६e ॥ अत्र भागहारे सप्तति: कियन्ना अतो भागहारं सप्ततेविशोध्य शेषं , अनेन भागहारेण ४५% विभज्य लब्धं नवाङ्कः १२& । अतएव सप्तत्यंशः स्वनवाकाशेनसंयुतः क्रियते । लघुत्वात्भागहारस्य सप्ततेरितिलब्धमेकसावनदिनस्य शोध्यं भवतीति ॥४५॥ वि. भा.-स्वनवाकशाधिकं ( स्वकीयै १२६ तन्मितांशेन युतं ) अहर्गणस्य सप्तत्यंशं (अहर्गणस्यै ७० तन्मितमंशं) घुगण (अहर्गणात्) विशोध्यावशिष्टांश मध्यमबुधसूयंसिता भवन्ति, कुजगुरुशनीनां तदेव शीघ्रोच्चमपि भवत्यर्थान्मध्यमरचि समावेध मध्यमबुधशुक्रौ भवतस्तथा मध्यमरविरेव कुजगुरुशनीनां शीघ्रोच्चमस्ति तेन साधितमध्यमरविरेव मध्यमवुधशुक्रौकुजगुरुशनीनां च शीघ्रोच्चं भवेदिति । १ २ अब रवि का आनयन करते हैं । हि. भा.--अहर्गण के सत्तरवें अंश में अपने १२९ अंश को जोड़कर जो होता है उसको अहर्गण में घटाने से मध्यम बुध, मध्यमसूयं और सध्यमशुक्र होते हैं, तथा वही कुजगुरु और शनि इनके शीघ्रोच्च होते हैं, अर्थात् मध्यमरवि ही के बराबर मध्यमबुध और मध्यमशुक्र होते हैं और मध्यमरवि ही कुजगुरु और शनि इन मूहों का शीघ्रोव है। इसलिये साधित मध्यमरवि ही मध्यमबुध और शुक्र होते हैं और वही कुज, गुरु और शनि इनके शीघ्रोच्च होते हैं, गणितन्यास से अंशादि मध्यम ( रवि, बूघ और शुक्र ) ‘प्रदंगंण . अहर्गेण -महा-(-) =कुज, गुरु और शनि इनके शीघ्रोच्च ७० - ७०X१२६ इति ॥४५॥ उपपत्ति , रूपतुल्य अहर्गण से आचार्यों के मत में कलादिक रबिगति=५€८'१०"'- २२ तब अनुपात करते हैं यदि एक दिन में यह रविगरि पाते हैं वो अहर्गण में या