पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

गुरुशुक्रशीघ्रोच्चयोरानयनम् १०८

शनिचन्द्रोच्चयोरानयनम् ११४

चन्द्रपातानयनमिष्टदिनेग्रहानयनं च ११७

अभीष्टकालिका १२०

कलिगतकालादर्शनम् १२१

चैत्राद्यर्कोदययोरन्तरपरिज्ञानम् १२४

अर्कोदयकाले मध्यमानयनम् १२८

बीजकर्मकथनम् १३०

चन्द्रमन्दोच्चपातयोरार्यभटोक्तसमीक्षा १३४


२. स्पष्टाधिकारः १४०-२५५

स्फुटीकरणस्य प्रयोजनम् १४०

अर्धज्योत्क्रमज्याकथनम् १४०

चापज्यानयनम् १४९

ज्यातश्चापानयनम् १५१

मन्दशीघ्रकेन्द्रयोः केन्द्रभुजकोटिज्ययोश्च परिभाषा १५५

स्पष्टपरिध्यानयनम् १५९

रविचन्द्रयोः स्फुटत्वार्थ: १७८

आर्यभटोक्तं स्फुटीकरणमयुक्तम् १८०

रविचन्द्रयोः स्पष्टीकणार्थ मन्दपरिध्यंशाः १८१

इष्टे नते स्फुटपरिध्यानयनम् १८४

मन्दफलस्य धनत्वमृणत्वं च १८५

रविचन्द्रयोः स्पष्टीकरणे विशेष: १८७

ग्रहरणे सूर्याचन्द्रमसोर्नतकाल: १९२

प्रकारान्तरेण नतकर्मकथनम् १९४

भुजान्तरकर्म स्पष्टगतिश्च १९७

नतकर्मवशेन रविचन्द्रर्योगतिफलम् १९९

व्यवहारोपयुक्तरविचन्द्रयोः स्पष्टीकरणम् २०२

मङ्गलादि ग्रहस्पष्टीकरणे कारणम् २०३

मङ्गलादिग्रहाणां मन्दशीघ्रपरिध्यंशानां स्फुटीकरणम् २०३

ग्रहाणां मन्दस्पष्टगतिकथनम् २१०

स्पष्टीकरणं कस्मै देयम् २२०

आर्यभटादीनां दोषकथनम् २२०

भौमादिग्रहाणां वक्रमार्गारम्भकालिकाश्च शीघ्रकेन्द्रांशाः २२१

वक्रातिवक्रानुवक्रपरिभाषा २२९