पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विषयानुक्रमणिका


१. मध्यमाधिकारः १-१३६

मङ्गलाचरणम् १

ग्रन्थारम्भप्रयोजनम् २

भचक्रस्य चलनम् ३

कालप्रवृत्तिः ४

अब्दस्य विभाग कल्पना १४

युगमानम् १६

आर्यभटस्य मतसमीक्षा १८

मनुप्रमाणानि कल्पप्रमाणम् १९

कल्पविषये आर्यभटमतम् २१

रोमकसिद्धान्तमतखण्डनम् २३

ग्रहयुगस्य परिभाषा ३९

सितशीघ्र शनैश्वरयोः कल्पभगरणा: ४०

भभ्रमाः कुदिनानि च ४२

रविवर्षमासशशिमासादयः ४४

सावननाक्षत्रमानवदिनानि ४६

गत्नलस्याहर्गरणादीनां परिहारः ५४

आर्यभटमतम् ५८

कल्पगतार्कसावनाहर्गणः ५९

ग्रहमन्दादिमध्यमानां मध्यमानयनम् ६५

स्वसिद्धान्तनिदर्शनम् ७६

अर्धरात्रे वारप्रवृत्तिपक्षदर्शनम् ७६

मध्यमानां देशनियमार्थ: ७८

तदर्थं देशान्तरकर्मणा प्रदर्शनम् ८२

वर्षादौ दिनाद्यवमदिनादिसाधनम् ८६

वर्षादावधिमाससाधनम् ८८

वर्षेशानयनं लघ्वहर्गणानयनम् ९१

रविसितबुधानां कुजगुरुशनिशीघ्रोच्चानां चानयनम् ९६

मध्यमचन्द्रानयनम १००

वर्षान्तिकादहर्गणात् भौमादिग्रहमन्दफलानयनम् १०२