पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारः नामुपर्येकस्मिन् रविवर्षेऽतस्त्रैराशिकमाचार्येण प्रकल्पितम् । तद्यथा यद्येकस्य रविवर्षस्य दिनांशविकलमेतकल्पादेरारभ्य ये गताब्दाः तेषां किमिति ३ कल्पगताब्दि रूपाष्टजनैः संगुण्यते रूपेण खखरसनवसंख्येन गुण- कारछेदेन च विभज्यते । फलं दिनानि सविकलानि भवंति। ततः पुनरपि कल्पगता व्दान्नवाग्निसप्तनगैः संगुण्य खख रसनवभिर्विभजेत्, फलमवमानि भवन्ति यद्वि कलमवमांशशब्देनोच्यते ऽन्यत्राथवा अवमाशांश्च स्वच्छेदेन सहैकांते स्थापयेत् । तत्रोपपतिर्यदि कल्परविव: कल्पोनरात्रा लभ्यन्ते तदेकेन वर्येण किमिति फलं पंचाव मानि लभ्यन्तेऽवमानि ५ रोषं विकलं खचतुष्टयशरबाणयमवसुकृताग्निसंख्यकल्परवि वर्गछेषं तच्चेदं ¥इ४४६६६३ अनयो राश्योरषवर्तनं कृत्वा खचतुष्टयभूतवेदैर्जातो राशी नवमग्निसप्तनगा उपरि खखरसनवाधः ४ ४ ४ एतावता विकलेन पञ्चोन रात्राण्यधिका भवन्ति । रव्यब्देऽतस्त्रैराशिककल्पना कृताचार्येण । यद्येकस्य रविवर्ष स्य पञ्चभ्योऽवमेभ्यः एतावदधिकमवशे तदा कल्पगतानां किमित्यतः कल्पगताब्दा नवाग्निसप्तनग संगुण्यन्ते रूपेण खखरसनवभिविभज्यन्ते फलमवमनि शेषमवमानि दिनानि शेषं कल्पवर्षेः सावनदिनैः रविवर्त्थसावनदिनानयने प्रथमं वैराशिकं यदि कल्पसावनवर्षोंदिनैः कल्परविदिनानि वर्षाणि लभ्यन्ते तदेकेन रविवर्षेण किमिति न्यासः ४३२००००००० । २५७७९१६४५००००। १११६६४५००००००० फलं ३६५ ।। १५७७६१६४५०००० । २५०८२५५०००० । ४३२००००००० एभिः कल्पसावन- दिनैः सहावमानयनार्थं द्वितीयवैराशिकम् । कल्पभूदिवसैः कल्पावमानि लभ्यन्ते । तदेभिः रविवर्योत्थसावनदिवसैः किमिति न्यासः सर्वाणता रविवत्थसावनाः अत्रोनरात्राणां भूदिवसतुल्यौ गुणकारभागहारो तयोर्नाशे कृते कल्पोनरात्राणा मेकको गुणकारः कल्परविवर्षाणि भागहारो फल तावन्त्येवावमानि लब्धानि ७७३५४ ॥४०॥ वि. भा.-कल्यगताब्दा ( कल्पादितो गतवर्षाणि ) एकत्र रूपाष्टजिन २४८१ रन्यत्र नवाग्निसप्तनगैः ७७३४ गुणिताः खखरसनवभिः ६६०० भक्तास्तदा फलं प्रथमस्थाने दिनानि (सावनदिनानि) द्वितीयस्थानेऽवमानि (अवमदिनानि ) स्युः, शेषाः क्रमेणांशकाः ( दिनांशका अवमांशकाश्च ) बोध्या इति ॥४०॥ गताब्दा विभक्ताः समुद्रेः खसूर्येः खखङ्गाङ्कैर्वा फलैक्यं दिनाद्यमिति गव गव गव__२४०० ग्रव+८० गवगव भास्करोक्तसूत्रेण ४ ' ५२० ' &६०० ६६० २४८१ गव =दिनाद्यम् &६००