पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

126 बसिडिव्याख्या ऐन्द्रियकमात्रशनाभिप्रायेणात्र परस्परव्याहतिरुक्ता; न तु रजतज्ञानं पस्यक्षम् , अपितु तदाभासः । संप्रति भेदाभेदवादिनं प्रति प्रत्यक्षाक्षि मतयोरन्योन्यव्याहतावुदाहरणान्तरमाह-भेदाभेदेति । सर्वत्र जातिगुण- दिषु भेदाभेदौ प्रत्यक्षाविष्टौ ;} तो च परस्परविरुड ; अतस्तद्विषयत्वेन प्रत्यक्षस्यैव व्याहतत्वात् दुर्बलवं युक्तमिति भावः । एवमनुमानादिष्व- प्यूषम् । तदेवमाम्नायबलवस्वे स्थिते प्रत्यक्षादिविरोधेऽप्याम्नाय एव प्रमाणमिति व्यर्थत्वात् तद्विरोधे परिहारलक्षणं नारम्भणीयमिति प्राप्तम् ; तथापि यथारभ्यते तदाह--तदेवमिति । आम्नायः प्रत्यक्षादिविरोधे सत्युपचरितार्यःशब्दत्वात् , लीफिकशब्दवदिति सामान्यतो दृष्टानुमाना भासेन भ्रान्तो यो नाम मन्दधीः प्रत्यक्षादिविरोधे आम्नायस्योपचरिता यत्वं मन्यते तत्प्रतिबोधनाय प्रत्यक्षादिविरोधो निरस्यत इति वक्ष्यमाणे नान्वयः; न तु विवेकिनं प्रति । कथं पुनरनुमानाभासः ? उच्यते औकिकं वचः प्रत्यक्षाद्यधीनप्रामाण्यमिति तद्विरोधे युक्तमुपचरितार्थत्वम् । आम्नायस्तु निरपेक्ष प्रामाण्यः सन् किमिति प्रत्यक्षादिविरोधेऽप्युपचारितो भवति । तेन प्रत्यक्षाद्यधीनवे सति प्रत्यक्षादिविशेषः शब्दस्योपचरिता यत्वे निमित्तम्, न केवल इत्यनुमानाभासत्वम्। प्रकारान्तरमाह यो वेति । सर्वेषामविद्यावतां सर्वद भावादहशमेवेदं निश्चितत्वेन रूढं निरूढत्वेन निबिडम् अत्यन्तं गाढम् , दुरुच्छेदामिति यावत् ; तद्भवस्तत्ता तया ; 'निरूढिनिबिडत्रया' इति पाठे तु निरूव्या निबिडमिति समासः निरूढिश्च निश्चितत्वेन रूढिरेव । कस्य निरूढनिबिडतयेत्यपेक्षायामाह मेददर्शनान्धकारस्येत। मेददर्शनमेवान्धकारःतच्चाप्रकाशसाम्यात्; तस्य निरूढिनिबिडतया लेकवचसां च प्रत्यक्षादिभिर्बाधदर्शनात् प्रत्यक्षादीनामेव बलवच्वं ये वा मन्यते तन्नतिबोधनाय प्रत्यक्षादिविरोधो निरस्यत इत्यर्थः । ननु मन्दधि भी भ्रान्तेन च वराकेण प्रत्यक्षादिविरोधदूषितस्यास्तेयस्य न काचित् क्षतिः ; अतः किमेति तन्निरासाय प्रयत्यत इत्याशङ्कयाह- न हीति । सर्वोपेक्षणमन्दविषेणं वृश्चिकेन दष्टो यो न म्रियते सोऽपि यथा चिकित्स्यते तथा मन्दर्धिया श्रान्तेन च केनचित् प्रत्यक्षादिविरोधः दूषितोऽप्याम्नायाश्चकित्सन्वैयः ; तस्यापि विरोधाख्यदोषनिरासः कार्य