पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

9B प्रमेयासिद्धयर्यमाकाङ्क्ष्यते, नाडष्टाय ; प्रमेयं च पूर्वप्रमाणादेव सिद्धमिति प्रमाणान्तराकाङ्क्षा व्ययैवेत्यर्थः । न व्यथं, सिद्धस्यापि हि प्रमेयस्य पुनः सिद्धयर्थमपेक्षा भविष्यतीति चेत्; मैवम्; सिंडस्यापि पुनः तिङया चेस्रयोजनम् , तदा पूवेप्रमाणादेव सा सेत्स्यति ; तथापि प्रमाणान्तरा काङ्क्षा व्यथैवेति । तदेतत्साशङ्कमाह--पुनरिति । एतच्च पुनः सिद्यका क्षामभ्युपगम्योक्तम्; परमार्थतस्तु सकृत्सिधैव प्रमातुर्नराकाङ्क्षयात् पुनः सिद्धचाकाङ्क्षायां न कश्चिदृतुरस्तीत्याह-सिद्दस्येति । नन्वागम सिडस्यापि प्रमेयस्यागमादुपायान्तरं प्रत्यक्षमस्तीति ततः पुनः सिद्धयपेक्षा भवति । ततश्च कयमुच्यते हेतुर्नास्तीति ? यावदुपायान्तरसद्भावो हेतुरि त्याशङ्कय दूषयति-उपायान्तरमिति । प्रमाणान्तरं तङनुग्राह्यतयापेक्ष्यताम् ; प्रमेये तु पूर्वसिद्धत्वात् प्रमातुलैराकाङ्क्षयमेव । न च प्रमेये सिंहे प्रमा- णान्तरं खतोऽपेक्ष्यम् ; प्रमेयसिद्ध्योर्यत्वात् तदपेक्षया इति भावः । अथ सिद्धस्यापि प्रियस्य पुनः सिड प्रीतिविशेषो भवति ; प्रियश्चात्मा –‘तदेतत् प्रेर्यः पुत्राव " इति श्रुतेः; तेन प्रीतिविशषः पुनः सिद्धयपेक्षाहेतुरित्याशङ्कय निरस्यति--प्रीतीति । यदि ज्ञातस्यापीठस्य पुनर्जानात् प्रीतिविशेषो भवति, तथापि पूर्वप्रमाणजादपि पुनर्दर्शनात् स तिध्यतीति न प्रीतिविशेषसङघर्थ प्रमाणान्तरमपेक्षणीयमित्यर्थः। किं च यद्यागमज्ञातमपि प्रीतिविशेषार्थं प्रय क्षेण पुनर्जिज्ञास्येत, ततः प्रत्यक्षदृष्टमप्यन्यैरनुमानादिभिर्जिज्ञास्येत, तत्रापि प्रीतिविशेषसंभवादेव . तेषां विशेषाभावादित्याह—प्रत्यक्षदृष्टमिति । न च तेषामनिश्नायकत्वात् तैर्न बिज्ञास्यत इत्याह—निश्नायकत्वमिति । निश्चायकत्वे इति पाठे तु निश्चयकत्वे विशेषाभावमुक्त्वा तत्र हेतुरुतः—इतरेषामिति । निश्चयकं हि प्रमाण भवति ; तान्यपि च प्रमाणम्; अतो निश्चायकानी त्यर्थः । प्रमांणभावादिति ; प्रमाणत्वादित्यर्थः । अथोच्येत--संनिकृष्टवि ‘षयं प्रत्यक्षम्, संनिकृष्टं च हानोपादानयोग्यम् _; अनुमानादि तु विप्रकृष्ट- विषयम्, न तेन व्यषहतुं शक्यम् ; तेनेतरैः प्रमितमपि प्रत्यक्षेण प्रमित्स्यते, न प्रत्यक्षप्रमितामितरैरिति, तदाशङ्कयति-~हानादीति । हानादयोग्यो विषयो यस्य तत् तथोक्तम् । संनिसृष्टोऽयं विषयो यस्य तत् ; संनिकृष्टार्थत्वा दितिं ह्यनादियोग्यविषयत्वे हेतुः । तन्निरस्यति; यदि सैनिकषऽपेक्षित