पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वक्षकाण्ड तु दृष्टार्थी आत्मज्ञानविरोधिनीति ; न कोऽप्यस्तीत्यर्थः न अविशेषे हेतु माह--कामेति । कम सुरव भए रागःतेन कषेण मनसे दृष्टः थोयमदृष्टाथोयां च स्रवत्तववशेष्टम् : दृष्टार्थेषु ऋतवददृष्टश्चयम ' खगदंसुरवकामकृष्टं मनोऽसमाहितं नात्मज्ञानक्षमम्; अ3सर्प ताई रोधिनीति भावः । अथ स्वगस्य गुणत्वेनान्वयान्न यत्क्षेिमादैः काम्य खगोपायत्यम्; अत न तत्र काराक्षेपो मनस इन्यस्त विशेष इयङ्- यति---अथेति । तत्र दूषणमाह--वर्णितमिति । ज्यतंष्टम हेमप? यत्वे जन्तूनामभ्युदयjवनेपात आकर्मिकाः स्युरिति वर्णितमित्यर्थः दोषान्तरमाह- उक्तञ्चति । स्वर्गस्य सध्यत्यनन्वय इति षष्ठाधे जैमिनि नोक्तश्च न्यायः प्रत्युद्रियेत; उच्छब्द उद्धारार्थःप्रतिशब्दश्च तत्प्राप्ति पक्षथः; अधः क्रियेतेत्यर्थः। पूर्वापरविरुद्धश्चायं पक्ष इत्याह--तुर्यंत दृष्टादृष्टार्थप्रवृच्यस्तुल्यकार्यत्वेन विरोधात् या पूर्वं दृष्टादृष्टार्थप्रवृत्योर्ने, रोधाशङ्का कृता सापि ज्योतष्ठमदरकामापायत्वं तुल्यकार्यत्वाभावात् दू निरस्तावका स्यादित्यर्थः; दूनिरस्तोऽवकाशो यस्य इति विग्रहः प्रकारान्तरेण कर्मविधीनामास्मज्ञानानुगुण्यं दृष्टेनाशङ्कयति - अथेतेि । का स्यप्राप्तौ कामानुकूलः पुरुषोऽसमाहितत्वान्नात्मज्ञानक्षमः कर्मविधिनैः काम्येषु प्रापितेषु कामनाः प्रविलीयन्ते ; तेन काम्यप्राप्तिद्वारेण कर्मविधयः कामान् कामनाः प्रविलापयन्त आत्मज्ञानाधिकारानुगुण्यं भजन्त इत्यर्थः प्रविलोनिकामस्य ज्ञानोत्पत्तिवरेण मुक्तिरित्यत्रैव श्रुतिमाह--यथोक्तमिते तद् दूषयति - तदप्यसादिति । कुत इत्याह-यत इति । साधु घृते भवान्। यदि कामप्राप्त्या तत्कामनाः प्रविलयिन्ते ; न तु तत्प्राप्त्या ताः प्रविलीयन्त इत्यर्थः । केन तर्हि तत् प्रविलीयन्त इत्यत आह-अपि त्विति । विष- याणामनित्यतादिदोषपरिभावना अनुचिन्तनम्, ततो भवतीति दषपरिमावनो- इतेन प्रसंख्यानेन विवेकेन विलय इत्यर्थः । काम्यसंस्पर्शस्तु मनसे । विपर्ययकारीत्याह-कलयेति । मात्रयायि चेत्काम्यैर्मनः संस्पृश्यते ततः । ह्रियत एव तदत्यन्तमाकृष्यत एव तैर्हरिभिः मनोहरणशीलैः; न तु तेभ्यो निछत्तकामं मनो भवतीत्यर्थः । तदेवाभियुक्तवाक्याभ्यां द्रढयति-- =