पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मकाण्डः 1 मतान्तरमाह-- अन्येषां दर्शनमिति । पृथक्कार्या एव, मोक्षफलात् ज्ञानात् पृथकायाः पृथक्फलः ; पृथक्करण । व, करणं कार्यं येषां ते । तथोक्ताः ; स्वप्रधान इति यावत्; ते पृथकाय एव सन्तो मुमुटुं पुरुष मात्मज्ञानाधिकारमवतारयन्ति ; अधिकारोंयं कुर्वन्तीते यावत् । द्विकर्म कोऽयं निर्देशः ‘अज ग्रामे - नयति' इति यद्वत् । कुतः ? अनपाकृत ऋणत्रयस्य, अनपाकृतमुणत्रयं येन, तस्य तत्र महानेऽनघकारात् । कुत- स्तस्यानधिकारः ? « ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् " इति मनुवचनात् । ऋणत्रयं च । श्रुत्यैचोक्तम्—« जातस्त्रिभ कथं ऋणदान जायते ब्रह्मचर्येणर्षिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः” इति । ननु कामनिबर्हणपक्षेऽपि पृथक्कार्यवं कर्मविधीनामस्त्येव ; अतः कोऽस्य पक्षस्य विशेषः १ अये विशेषः-तत्र हि न फलं फलापेक्तम् , किं तु कामावा प्या तत्कामनिवृत्तावकामस्यात्मज्ञानाधिकरलाभाय ; तेन तत्रावान्तरकार्यम विवक्षितम् ; इह तु विवक्षिताघान्तरणपकरणकार्या एव कर्मविधयः बहस्पतिसवेनेष्ट्र वाजपेयेन यजेत ” इतिवदात्मज्ञानाधिकारोपयोगिन इतिं न दोषः मतान्तरं चाह--अन्ये त्विति ? श्रुतस्वगदफलसंप्रयुक्तानामत एव प्रयोजनान्तरनिरपेक्षणामपि तमेतं यज्ञेन दानेन तपसानाशकन विवि• दिषन्ति ” इतिं विदिना संयोगपृथक्त्वेन ज्ञानेनापि पृथक् सम्बन्धान्तरश्रुतेः एकस्य तूभयत्वे संयोगपृथक्त्वम्” इति न्यायेन ‘‘रवादिरो यूपो भवति य ‘‘यूपे पशू बश्नाति" ‘‘रवादिरं वीर्यकामस्य ” इतिवत् नित्यनैमित्तिकका स्यानां सर्वकर्मणामेवात्मज्ञानाधिकारानुप्रवरौ विनियोगादेवान्ये त्वाहुरिति सम्बधः । तुशब्द विदुषार्थः । विशेषश्चात्र पदॉ ज्ञनं कर्मान्वयस्य विनियोगित्वम्_ । तथा मनोविक्षेपनिवृत्तिद्वारेण कर्मणामारमशनधिकारानु- प्रवेशित्वपरं श्रुत्यन्तरमाह – येन केनेति । मतान्तरमाह--अन्ये त्विति । संस्कृत ह पुरुष आत्मज्ञानाधिकार योग्यो भवतीत्यर्थः । अत्रायै स्मृतिद्वयमाह--महायनैरिति । महायनैः ब्रह्मदेवपितृमनुष्यभूतयज्ञः इतरंयनैरियं तनुः बाली बदलण्यधिकृता, ये या