पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

3a दुर्जनवचांस्यपि व्याख्यातानि तथा भ्रमभीतस्य भ्रमायनुचये “रज्जुरियम् सर्पः' इति तवाख्यानं वरूपनिष्ठमेव दृश्यते । न च तत्रापि ‘मा मैषीः’ शतं नियोगः करुण्यः; तत्र हि नियोगो भवति, यत्र तज्ज्ञात्वा तत्सामथ्र्यात् तत्पूर्वया चेच्छया पुरुषः प्रवर्तते निवर्तते च अत्र रज्जु तवज्ञानमात्रादभयकृत रज्जुसर्पसत्यत्वाभिमानस्याभावादेव नियोगमिच्छां वानपेक्षमाणस्यैव भयनिवृत्तेर्नाथ नियोगेन क च पुरुषो नियोज्यः १ न तावद्भयनिवृत्तौ, नियोगस्याप्रवृत्तप्रवर्तकत्वात्, भयनिवृत्ती च स्वस एव स्वर्गादिवत् प्रवृत्तत्वात्; नापिं तदुपाये, रज्जुतच्वज्ञानेन तस्थ रज्जुरियम्' इति शब्दादेवपत्तेः शब्दार्थज्ञानोत्तरकालीनस्य च व्यापारस्यान्यत्र विधि निबन्धनत्वेन दृष्टत्वात् एवमतिविदूरत्वेनासंभवद्धानपदानमत्यन्तदूरदेश बत्तान्ताख्यानवाक्यमपि स्वरूपनिष्ठमेव । न चानर्थकम् , कुतूहूलिनामौत्सुक्य निवृध्यर्थत्वात् । यथा ‘एष प्रतिराधकवानध्वा यत्राप नापादानसभवः ततश्च तदपि मानंष भूभागःइतः तत्रापि निधः प्रमाणान्तरावगतमुपकारकवं स्मृत्वे च्छया प्रवर्तते, प्रतिरोधकस्य चापकारकत्वं स्मृत्वा वेषेण निवर्तते ; शब्दस्तु भूभागस्वरूपमात्रोपक्षीण एव, न हानोपादाने वदति । ननु बुद्धिपूर्वकारी वक्ता प्रवृत्तिनिवृत्यर्थप्रेव वाक्यं प्रयुके, नैवमेवाडष्टाय वा प्रवृत्तिनिवृत्तिनिष्ठमेव ; केवलमिदं तत्र प्रयोगार्हमप्यालस्यादिना न प्रयुज्यते, वत्-‘गृह्णेन निधिम्’ ‘मा वानेनाध्वना गच्छ’ इतेि खरूपपरत्वे नर्थकमेतद्वाक्यं स्यात् । मैवम्; यद्यनर्थक्यं वरूपे, तेनामृतत्रेदृत्तिनिवृत्ति पर्यन्तं वाक्यव्यापारं कल्पयसीति, मा तर्हि कल्पय, सरूपनिष्ठस्याष्यस्य प्रत्यक्षादयो हि सिद्धर्थपरिच्छेदोपरतव्यापारा लेशतोऽपि प्रवृत्तिनिवृत्ती न गोचरयन्दि, अथ प्रत्यक्षदों वस्तु च तदङ्गत्वं न जहति ; तथा शब्दोऽपीति न दोषः मात्रमभिसंहितम्, न प्रवृत्तिनिवृत्ती; इदं तु प्रवृत्तिनिवृत्ती अभिसन्धाय वाक्ये प्रयुक्तम्; तेन ते एवात्र शब्दार्थाविति चेत्L, मैवम् : न हि यद निसंहितं तच्छब्दार्थः, किं तु यत्र शब्दस्य वाचकसामर्थम् । न च । प्रत्यक्षादिवत् खपसमपणद्रण प्रवृत्तिनिवृयङ्गत्वोपपत्तेः