पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

18 स्यात्; अतः प्रकर्षविशिष्टः प्रकाशः प्रतिपाद्यः स्यात्; ततश्च विज्ञा नानन्दयोस्ततुरथत्वे विशेषणविशेष्qभेदात् ठेतापत्तिरित्याशङ्कयाह--न हीति । शब्दद्वयापायः प्रतीयते’ इत्यन्तगतेन सह संबन्धः। ततश्चायमर्थो भवति न प्रकाशरूपाद्विशष्यात् विशेषणरूपतयान्यो भिन्नः सवितरि प्रकर्षेऽस्मा- च्छब्दद्यात् प्रतीयते, नापि विपर्यय इति । किं नाम प्रतीयत इत्यते आह--अपि त्विति । अयमाशयः --यदा कश्चित् पृच्छति ‘कः सविता ? इति, तदा प्रक्षानुरूपत्वादुत्तरस्य प्रकाशविशेष एव सवितृस्खलक्षणः प्रति पाद्यः; न प्रकर्षविशिष्टो विपर्ययो वा , प्रश्नाननुरूपत्वात्; अतः प्रकाशः सवितृखलक्षण एव तदा तात्पर्यम्; यस्परश्च शब्दः स शब्दार्थः । ततश्च शब्दद्वयेनाविवक्षितखार्थेन खार्थद्वारेण तदेवैकं लक्ष्यत इति सिमपर्याय- स्वमेकार्थत्वं चेति । इममर्थं दान्तकेऽपि योजयति--। आनन तथेति मेदः, आनन्दविशेषः सुवम्, स्प्रकाशं विज्ञानमेव वा सुखरूपं बलेति शब्दद्वयेन गम्यते ; न पुनर्विज्ञानानन्दयोर्गुणगुणिभाव इति भावः । ननु विज्ञानानन्दयोरभेदे तच्छब्दयोः पर्यायत्वात् सह प्रयोगो न स्यात् ; प्रकृष्टप्रकाशादै पुनरभिधेयभेदादुपपद्यते सह प्रयोगः; खार्थद्वयद्वारेण च लक्षणा; न चेह स्वार्यद्वयान्वयोऽस्ति ; न चासति स्वार्थान्वये लक्षणा भवति । न च लक्ष्यमेव लक्षणम्; तत्र चापयययोर्लक्षणयैकार्थत्वमुक्तम् ; न च विज्ञानानन्दयोरभेदे सत्यपर्यायता ; ततः सर्वथा दृष्टान्तवैषम्यम् । अथैतत्स वदोषजिहासया विज्ञानानन्दशब्दयोरभिधेयमेद इष्यते ततो " विज्ञान- आनन्दं बल " इति गुणगुणित्वं बलादापन्नम् , द्वैतप्रसक्तिश्च स्यात् । अत्रोच्यते--अत्राप्यविद्याकल्पितोsमिधेयभेदोऽस्ति । अविद्याभूमावेव हि । लोकस्याविद्यावतः शब्दार्थ मेदव्युत्पत्तिरिष्यते, न तच्वभूसावद्वितीयायाम्; बिज्ञनानन्दौ पृयक प्रसिद्धौ । सा चानयेरविद्यास्मिका भेदप्रसिद्धिः एकमेवाद्वितीयम् ” इत्यनया शैल्या बाध्यते । अनयैव च तच्चमुपवि शन्या प्रत्या सामानाधिकरण्यं प्रयोगद्वारेण बोध्यते ; यथा १० तच्वमसि" , इति जीवपरमात्मनोः ; न हि तत्र तदर्यविशिष्टस्त्वमर्थः, वर्मार्यविशिो वा तद्र्यः प्रतिपाद्यः । किं त्वविषासिद्धार्थमेवाभ्यामेचे तत्त्वंपदाभ्यां सामानाधिकरण्यबळनेदबाधेनामिनं तवम् । अतश्च यथा तंत्राविद्यासिड