पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

14 ब्रह्मसिद्धिव्याख्या , A A ततः स्वतः संवेदितेनेति बलदापतितम् ; अतः सिद्ध नः पक्षः ; तदा चनुमानमप्यफलम् । यदप्युक्ते --> ज्ञातं तज्ज्ञाततावशात" इति, तदष्य- युक्तम् ; ज्ञातता हि ज्ञानस्य श्रेयेन संबन्धः; तदुक्तम्--‘कृत्तद्धितसम सेभ्यः संबन्धाभिधानं त्वतर्भ्याम् ’ इति | न च ज्ञाने सेवन्धन्यते ज्ञातता ज्ञातुं शक्यत इत्यलिङ्गम् । अथार्थस्थं प्राकट्यं तत, तदप्य- ज्ञतमालङ्गम् ; ज्ञात चक्र ! चाप्यथवत् प्राकटयन्तरापत्तवनवस्था । वतः सिद्धं चेत्, अनुभव एव तथास्तुकिं तेन ? अर्थस्थं च प्राकटयं ज्ञानेऽ तीतेऽप्यनुवर्तेत पाकंऽतीत इव पाकजरूपादि ; तद्वदेव च सवपुरुषान् प्रत्यविशिष्टं च स्यात् , अर्थस्थत्वात् तस्य । एतेन ज्ञाततान्यथानुपपस्यापि नानुभवोऽनुभूयत इति सिद्धम् । कि च ज्ञान एवार्थानुबध्दं प्रकाशमानेऽर्थाः प्रकाशत इत्युच्यते ; न त्वर्थस्य पृथक् प्रकाशोऽस्ति, जडप्रकाशायोगादिति वक्ष्यामः । किं च ज्ञानं ज्ञानान्तराप्तकाश्यम्, तसजातत्वात् ; यत् यसजाति तत् तस्याप्रकाश्यम् । तस्मादनुभवः वतो भासमान एवार्थं भासयति, नेन्द्रियवदभासमानोऽपैि; दीपवत् ज्ञातः स्वतश्च । तदभानेऽथस्याभानमिति सूक्तम् तदसंवेद्यत्व इlतं अथ संवेषं फलमेष्यते तत्राह - न चेति न च फलं संवेयी संवित्तिकर्म ; तदा हि तत्र संविच्यन्तरोपलब्धिः स्यात्, न च सास्तीत्युक्तम् । तथा फले फलान्तरे तत्राप्येवमित्यनवस्था च स्या दित्यर्थः । उपसंहरति--तस्मादिति । एवं फलवदिति यदुक तत् प्रपञ्चय इदानीं कर्तुवदिति यदुक्तं तत् प्रपञ्चयति ---यथा चेति । कुतो न स्यादित्याह -न हीति । न तदात्मसंबन्धित्वेनौं भायादित्यर्थः । कुत इत्याह- न हीति । ‘इदम्’ इति विषये विदितम्’ इति फले च नात्मानव भासमानो मया’ इति वेतृत्वेनानुसंधातुं शक्यत इत्यर्थः । तत्र च को दोषः स्यादित्याह--अननुसंधान इति । खपरवेद्ययोः कोऽतिशयः ? न कोऽपी त्यर्थः । अस्तु तfई संवेद्यः; तदपि नेत्याह-न चेति । कुन इत्याह कर्मत्व इति । आत्मनः संवित्तिकर्मवे स्वारमनि क्रियाविरोधात संवेत्ता ततो व्यतरिक्तः स्यात्; अत आत्मा. त्वनात्म स्यात् , संवेद्यदात् घटवत् ; अनवस्था च स्यादिति भावः । नन्वात्मा नेदंतथार्थवदवभाति, ॐि तु ‘अहम् ’ इत्यात्मानमेव वेतृतया वेत्ति; अतः कुतो बेतृवेद्ययोर्यतिरेक-