पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

10 चलसिद्धिव्याख्या गवादिजातिविशेषभाजां वत्सादीनां कामः कामाद्वा स्तनपानादौ प्रवृत्तिर्न प्राग्भवः तत्र स्यादित्याशङ्कयाह -या पीति । पूर्वजन्म, भवोऽनुभवः प्राग्भवीयःतंन्निबन्धनेत्यर्थः । इदमुक्तं भवति--अनादौ संसारे शतशो गवादिदेहानुगृहीतमनां स्तनपनादिसुवनुभवोद्भतततः संस्करःसंस्क राच गवादिदेहहेत्वदृष्टोद्वोधिता सुरवस्मृतः, ततः कामप्रवृत्तेः; अतस्तत्रापि तं सुखानुभवपूवक एव कामःकामाच्च प्रवृत्तिरिति । । तदुक्तम् -- विद्या कर्मणी” इति । यत्र कामस्तत्र सुरत्वम्, अन्यथा य एकस्य सुरवः स | सर्वस्य स्यादिति अव्यवस्थेक्ता ; तत्राह- यथा चेति । कामोऽपि न सर्वस्य सर्वत्र भवति ; किं तर्हि ? किंचिजातीयस्य किंचिद्वयसः किंचिदवस्थस्य कचिद्भवति ; यथा –गोर्घसमाते, यूनस्त्रैणे, रोगिणोऽ- पथ्ये ; सुखमपि तथैव जात्यादिभेद। व्यवस्थाप्यत इति नाथ- वस्थेति भावः । इतश्च न कामनिवृत्तिः सुरवम् । अपि तु दुःरवं यावदित्याह-आपि च केचित् पित्तशुपहतेन्द्रिया द्यन्ते दुःखेन तप्यन्ते; कामनिवृत्तौ सुरवे तेऽपि सुखिनः स्युः ; न चैवमस्ति ; न सा अतो सुखमिति भावः किमिति तदभाव । दूयन्त इत्याह-इति ; तदभावे कामाभाव इत्यर्थः । अपर आह—न तर्हति । यदि दूयन्ते न तर्हि निवृत्तकामाःन निष्ठे कामनिवृच्या केचित् दूयन्त इति भावः । सिड- न्तंबाघह-निवृत्तेति । पित्तदोषत् तिक्ततयावभासमानं खण्डादिविषयं प्रति निवृत्तकमा निवृत्तरुचयः रुचितं एव न , कामयन्त ‘ कथमत्र रुचिः स्यात् ’ इति विषयग्रहणम् । हेतुमाह--तस्येति । तस्य विषयस्य, कुतश्चित् पिनादिदोषात् अनुपभोग्यत्वात् सुवहेतुत्वादित्यर्थः । विषयं प्रति चेन्निष्कामाः कुतस्तर्हि हेतोस्तदभोग्यत्वेन दूयन्ते ? न ह्यनिष्टविषयानुपभोगे दुःखं दृष्टमित्यभिप्रायेण हेतुं परः पृच्छति -किमिति । सिद्धान्ती हेतुमाह -अनुभूतेति । पित्तादिदोषात्पूर्वमनुभूतस्य वण्डादिविषयाजातस्य सुखस्य पित्तादिदुष्टेन्द्रियैरिदानीमप्राप्तेस्तदनुस्मृत्या ते दूयन्त इत्यर्थः । अत्रोदाहरणमह -- यथेति । उपसंहरति--तस्मादिति । प्रतिपुरुषवेद्यत्वेः नानुभवसिद्धत्वादप्रत्याख्येयवमेव द्रढयति । यदि सुवं वस्तुभूतमस्ति किमर्थं तर्हि "" अनित्याशुचिदुःरवानात्मसु नित्यशुचिषु स्वात्मख्यातिरविद्या