पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

80 ब्रह्मसिद्धिः “ यत्तूक्तम् आलोच्यते वस्तुमात्रं ज्ञानेनापातजन्मना । अचेत्यमानो भेदोऽपि चकास्तीत्यतिसहसम् ॥’ इति । ” Vide page 49, line 14 of the MSreferred to above and the Brah masiddhi II-2?. न्यायचन्द्रिका by Vidy&8%gara. न च प्रत्यक्षे बाधकम् । तद्धि वाचकं भवत् मेदाभावममेदं वा ग़ीयात् । न तावत् मेदाभावं गृज्ञाति, प्रस्यक्षस्य विधिमात्रनिष्ठत्वेन भेद निषेधकरवानुपपत्तेः । यथाहुः- आहुर्विघातु प्रत्यक्षे न निषेद् विपश्चितः ।' इति । Vide page 246, line 14 of the Ny^yaandrika MBdescribed under R, No. 2981 of the 'riennial Catalogue of Sanskrit MSS.in the Govt, Oriental MSS.,Library, Madra8, Vol. I-A and bhe Brahmasiddhi II-1. । अंधैतसिद्धिः by MadhusudanaBarasvati.

  • अत एवं—‘घटादिकं सद्पे कल्पितम , प्रत्येकं तदनुविद्धत्वेन

प्रतीयमानत्वात् , प्रत्येकं चन्द्रानुविद्धजलतरङ्गचन्द्रवत् ।’ इति प्रसिद्धि कारोक्तमपि साधु ।”