पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

APPRND P 59 अधिकरणसारावलिब्याख्या–अधिकरणचिन्तामणिः by Varadanatha. अत्र विधिः कायेमेकेषाम् , शब्दभावना पुनरन्येषाम् , इष्टसाधनत्वं मण्डनस्य, इष्टस्य कृत्यधीनत्वलक्षणमाचार्येकदेशयानाम् , धात्वर्थभावनेति केचिदूचुः । आप्तस्य हितकामस्य नियोग इति न्यायवादिनः ।” Vide stanza 20 in Sastra vatta of the Adhikarapasararai with Adhi karanacintढीmani. 'Telugu edition, Madras and c.f the Brahmasiddhi III-104. न्यायसारव्याख्या- यायमुक्तावलिः by Maharajabhiraja Apayadityadeva A = ‘‘स्यादेतदेवे यदि प्रत्यक्षेण भेदः प्रमयेत । तदेव तु दुःसंवाद- मिति त्रय्यन्तदन्तिनःतस्य विधिमात्रव्यापारत्वात् । तदुक्तम् - ‘ आहुवधातृ प्रत्यक्षे न निषेद् विपश्चितः । नेकव आगमस्तेन प्रत्यक्षेण विरुध्यते । लब्धपे क्वचित् किंचित्तादृगेव निषिध्यते । विधानमन्तरेणातो न निषेधस्य संभवः ॥ क्रमः संगच्छते युक्त्या नैकविज्ञानकर्मणोः । न संनिहितं तच्च तदन्यामाहूं जायते ॥’ इति ।" Vide page 483, liue 1 of the MSdescribed under R. No. 8262 of the Triennial Catalogue of Sanskrit MSS.in the Govt. Oriental MSS. Library, Madras, Vol. IV-B; and the Brahmasiddhi II-, 2 and 8. यदप्यभिहितम्--

  • अन्योन्यसंश्रयाद्वेद न प्रमान्तरसNधनम् ।

नास्मिन्नये नायमयमिति भेदाद्विना न धीः ॥' इति ।” • Vide page 490, line & of the M. referred to above and the Brahma siddhi II-10. ‘‘यदप्यभिहितम् मीयमानैकरूपेषु न निषेधोऽवकाशबान् । इति । Vide page 491, line 1 of the MNSreferred to above and the Brah Imasiddhi II-11.