पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
18
ब्रह्मसिद्धिकारिकाः

अथ चतुषकण्डः ४

नन्वन्वितपदार्थवाक्यार्थस्य पदार्थताम् ।
अप्राप्य न स्याद्वाक्यार्थः पदार्थत्वेऽन्यमानकः ॥ १ ॥
सामान्येन पदार्थ सिडेऽसाधारणैर्गुणैः।
शक्यापूर्वविशेषस्य लोकवत् प्रतिपादना ॥ २ ॥
तर्वप्रत्ययवेचे व बलरूपे व्यवस्थिते ।
प्रपचस्प प्रविलयः शब्देन प्रतिपाद्यते ॥ ३ ॥
प्रविीजमपथेन तर्पण न गोचरः ।
मानान्तरस्येति मतमाम्नायैकनिबन्धनम् ॥ ४ ॥
ननु गपुरुषार्थत्वं भूतनिष्ठ प्रसज्यते ।
प्रभाषस्य न चैतावत्पुरुषायैकनिष्ठता ॥ १ ॥
(उपेक्षामपि हि फलं प्रमाणस्य च तद्विदः ।)
अपि चानतः शोकी दुःरवी जीवः प्रकाशते ॥ ६ ॥
तन्निवतिश्च बिज्ञानं पुरुषर्थः स्वयं मतम् ।
कस्मिश्चिदयं विज्ञाते कुतूहलबतां नृणाम् ॥ ७ ॥
आकुलानां ज्ञानजन्म पुरुषार्थत्वसंमतम्।
अक्षादौ च यथा रूपनिष्ठे नापुरुषार्थता ॥ ८ ॥
न च प्रवृत्रिनिष्ठत्वं तथास्मिन् केन वार्यते ।
यस्य पुरुषार्थत्वं तत्र चेदत्र तत् समम् ॥ ९ ॥
पुरुषार्थः अयं ब्रह्म वैशान्तं विजरादिकम् ।
अतस्तवमसीत्येवमनुशिष्याय शिष्यते ॥ १० ॥
परप्रधृत्तेरङ्गत्वं प्रत्यक्षादेर्मतं यदि ।
अत्रापि साक्षात्करणप्रवृत्तावङ्गतेष्यताम् ।। ११

एषा बेन्ततच्वप्रघिचयचतुरप्रस्फुरन्यायतेजा
मार्गे मुक्तेर्निरुन्धनिबिडमपि तमोऽनादि निर्दारयन्ती ।
सद्यः प्रक्षालयन्ती घनपयि जगतां तीर्थदुस्तर्कपर्छ
थांश्यानत्वाताविश्वा शिवनिरतिशय श्रेयसे ब्रह्मसिद्धिः ॥ १२


॥ इति चतुर्थकाण्डः ।


इत मण्डनमिश्राणां कृतिदैक्षसिद्धिः समाप्ता