पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
15
नियोगकाण्डः ३

प्राप्ते स्यादैक्यसंवित्तौ न भेदस्यानिरूपणे ।
रजतस्य स्मरंश्चक्षुःसंयुक्तस्य च वस्तुनः ॥ १४४ ॥
सामान्यद्वया रजतादबुवा च विविक्तताम् ।
पश्चाद्विविधान् प्रत्येति नैवं सामान्यदर्शने ॥ १९९ ॥
कोटिद्वयस्मृत्यभावे संशयो न नियोगतः ।
विवेकग्रहणाभावात् कालसंनिधिसंविदः ॥ १४६ ॥
तद्वदाभासनात् प्राप्ताविष्टः स्यादन्यथाग्रहः ।
तत्राग्रहो निमित्तं स्यादथवा संनिधिग्रहः ॥ १४७ ॥
भेदप्रहपवादेन रहितो भावरूपतः।
विपर्ययानभ्युपाये भ्रमोऽग्रहनिबन्धनः ॥ १४ < ॥
शब्दगम्य उक्तः स्यादग्रहोऽग्रहबन्धनः ।
यः प्रतीतिविरोधस्तु स स्वदोष उदाहृतः ॥ १४९॥
माधानाधिकरण्येन बोधदूष्यभिवं सितम् ।
अनाश्वासो ज्ञायमाने ज्ञानेनैवापबाध्यते ॥ ११० ॥
व्यभिचारादसामर्थे न तत्कार्यस्य लाभतः ।
व्यभिचारात्प्रमेयत्वे कार्यमेव न लभ्यते ॥ १५१ ॥
अपि महणेऽभीष्टं यद्विवेकनिबन्धनम् ।
न परायुधते दरॉडेस्तद्विपर्ययदर्शने ॥ ११२ ॥
नोबेतवो दोषाः कार्यसामर्यघातिनः ।
शहाप्रहाभागः स्यादतस्तत्सदसस्वतः ॥ ११३ ॥
विपर्यये हि नितरामुपघातः प्रकल्पते ।
इष्टकृयोपरोधेन विपरीतोदयेन च ॥ ११७ ॥
तस्मात्सत्सदसवाभ्यां विवेकोऽत्राप कल्पते ।
दोषेऽसत्यग्रहाशा कथे च विनिवर्तते ॥ ११९ ॥
न हि कारणसद्भावे कार्यस सा नियोगतः।
प्रत्यहं कार्यमेवं च हेतुनानुमतं भवेत् ॥ १५१ ५
विपर्यये फलाभांषो हेस्वभावातु युज्यते ।
अनालम्बनतापत्तिर्यथाकारान्तरार्पणम् ॥ ११७