पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
ब्रह्मसिद्धिकारिकाः

प्रचक्षते येऽपि सत्तामन्यां न प्रतिजानते ।
प्रमाणान्तरभिन्नार्यमपि मानं न नो वचः ॥ १३ ॥
निरपेक्षमिह।थं तु प्रमिते वस्त्विदं मया ।
अर्थमात्रे च सापेक्षमयापेक्षार्थबोधनात् ॥ ५७ ॥
अबाघितमपि त्वर्थे प्रमाणांश्ऽपयाधनात् ।
तत्राप्रमाणतामेति बुद्धानाप्तवचे यथा ॥ ५५ ॥ ।
आप्तवाक्यं पुनर्नर्थे न मानांशेऽष्टबाधितम् ।
निरपेक्ष प्रमाणांशे व्यवहारोऽन्यथा कथम् ॥ १६ ॥
मयेति वक्रभावेन संभेदराहिंत ततः।
प्रलीनज्ञानविज्ञेयविभागं स्वामवेदनम् ॥ ५७ ॥
प्रवेदयन्तु वेदान्ता मानान्तरमलौकिकम्।
तत्सिद्धिसिद्धतार्थस्य पुंवचोवद्भविष्यति ॥ १८ ॥
एवं न मेयता सत्ता मन्वन्यापि न युज्यते ।
न हि पूर्वावमरॉन विना सामान्यकल्पना ॥ १९ ॥
गामेकामीक्षितवत जायतेऽन्यत्र यादृशः ।
अवमशं दृष्टसतस्तथा न हेि सदन्तरे ॥ ६० ॥
एकशब्दप्रवृत्तिस्तु दण्ड्यादिवदुपयेताम् ।
को नु पूर्वावमर्शऽयं पूर्वरूपान्वयो धियः ॥ ६१ ॥
सदन्तरेऽपि सोऽस्त्येव कयचित् वच् मात्रया ।
सर्वात्मना त्वनुगमो न दृष्टः खण्डमुण्डयोः ॥ ६२ ॥
न तादृशन्नो भेदमात्राद्वैद्यः स्वपह्नवः ।
न भेदमात्रान्मृज्जातिहीनं मणिकमङकम् ॥ ६३ ॥
रूपान्वयः प्रत्ययस्य मणिकेषु हि यादृशः ।
ने दृष्टमछकस्यास्ति मणिके स्वळ तादृशः ॥ ६४ ॥
पूर्वावमर्शः स इति प्रख्येत्यपि न शोभने ।
मणिकं वीक्षितवतः सोऽपि नोदेति मञ्चके ॥ १५ ॥