पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
136
ब्रह्मसिद्धिः

त्वात्; सा हि न ’ एवमिंदम्’ इति पर्यवसिता, किं तु एवभिदं प्रति पत्तव्यम्’ इति कर्तव्यतानिष्ठा न' वस्तुतवे प्रमाणं वृत्तान्तेष्विवार्थवादो त्थज्ञानम्, अन्यपरत्वात् । न चात्मतवमेव विधेर्विषयः तस्यानुष्ठेयविषय त्वत् , क्रियायाध तथाभावत् , सिद्धवत् वशब्दोपादानेऽननु 'ठेये द्रव्ये व्यापारायोगात्; प्रत्युतविधेयकालत्रयान्यतमसंस्पृष्टसत्तानुगमेन द्रव्यखरूप- सिद्धिः-‘ईदृशं वस्त्वभूत् , अस्ति, भविष्यति वा ’ इति । तस्मात् खरूपसिद्धौ दुष्यति । न हि विधेयस्य कालत्रयेऽपि सत्तावगमः ; न हि यजेत ’ इत्युक्ते यागस्य भूतकाला वर्तमानकाला भविष्यत्काल वा सत्ता प्रती यते । ननु भविष्यकालवगम्यते, भविष्यत्कालविषयत्वाद्दिः ; नैतत्; न हि विहतं नियोगतोऽनुष्टास्यते, विहिताकरणदोषाभावप्रसङ्गात् । ननु विशिष्टक्रियाभिधानं 'विशेषणेऽपि प्रमाणमिष्यते—यथा सोमेन यजेत तथा अङ्गदी कुण्डली व्यूढोरस्को देवदत्तस्य पुत्रोऽधीते ’ इत्यध्ययनाक्रियावत् सवों विशेषणकलापः प्रतीयते । सत्यम्) विशिष्टक्रियाप्रमाणं विशेषणे’ऽपि प्रमाणमन्यत्र प्रतिपत्तेः; प्रतिपत्तिर्हि विषयविशेषविशिष्ट। 8 ', प्रमीयमाण न विषयविशेषस्य सद्भावं गमयति, अन्यथाभूते तथाभावसमारोपेणापि संभ वात् °असौ वव लोको गौतमग्निः इति यथ थुप्रभृतिष्वननदृष्टैः । अत्राह

ननु नो विपरीतार्था धीः प्रतीतिविरोधतः ॥ १११ ॥
अनाश्वसाच्च रजतप्रत्ययो रजते स्मृतिः ॥ ११४ ॥

न ववन्यदन्यथा प्रतीयत इति युक्तम् प्रतीतिविरोधात; कथमन्यस्मिन् प्रतिभासमानेऽन्यो विषयः ? अनश्वसाच्च ; विषयरूपव्यभिचारिणि ज्ञाने न ततो विषयनिष्ठयः स्यात् । अपि च विषयरूपमननुकुर्वेदविषयमनालम्बनं ज्ञानमग्राह्यमेव स्यात् ; "ज्ञानहेतुमात्रस्यनालम्बनत्वाच्चक्षुरदिवत्; तथा।


1 A and B add च.

2 छेयद्रव्यव्यापारा-B; ठेयद्रव्ये व्यापारा--A.

3 A and B omit व.

4 वि.हतनियोग—B.

5 E onite अपि,

6 A and Badd पि.

7 प्रतीयमाना–C.

8 Chand. 5-4-1x

9 धीप्रतीति—B.

10 लम्बमम्ना—B and C.

11 nों4and o; Sabhagai oem ibi com