पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्यापेक्षणात्; न चैतद्वत एव, कर्मविषयत्वात् ; एवं तत्वप्रतिपत्तिपरेष्वपि वाक्येषु न विधिरपेक्षितव्यः, वाक्यसामर्यादेव तवबोधोत्पादादिति । इतश्च

फलं विधेयावगमात् प्रवृत्तिश्चोत्तरा विधेः ।
अन्योन्यसंश्रयानैष शाब्दो बोधः स नो परः ॥ ३ ॥

शब्दादवगम्य विधेयं या प्रवृत्तिः सा विधेः प्रयोजनम्, न तु शब्दप्रभवो विधेयावगम एव ; अन्योन्यसंश्रयात्--अवगते शब्दार्थे प्रवृत्तेः, प्रवृत्तस्य चावगमात् । शब्दार्थबोधादेव व शब्दार्थबोध इत्यात्माश्रयः ; अन्योन्यसे - श्रयस्तु तुर्यानुपपत्तित्वादुक्तः । यस्तु तत्त्वावबोधपराद्वाक्यात् तत्त्वावबोधः, नासौ शब्दार्थबोधात् पराचीन ’; किंतु स एवेति । अपि च

जाते बोधे न प्रवत्यं नतरां खल्वयोधके ।
शब्देन निश्चये तस्मादन्यस्मादभ्यवन्छनम् ॥ ४ ॥

उदपादि चेत् / °सदेव सोम्येदमग्र आसीत् , एकमेवाद्वितीयम् " इत्युपक्रमात् ‘तत्वमसि ” इत्यन्ताद्वाक्यादमतत्त्वावबोध , पदानां परस्परान्वितार्थत्वात् ; किमन्यद्विधिः करिष्यति ? न *प्रवृत्त एव प्रवर्यः। अथ पदार्थसमन्वयमात्रान्न तवबोधोत्पादः, सुतरामप्रवर्यः ; शब्दस्य तस्वावबोधस्यासंभवात् । स्यादेतत्-उरपन्नेऽपि तस्यावभासे शब्दात् . निश्चये प्रवर्यः--' एव“मिदम्’ इति । तन्न ; यदि तस्माच्छब्दान्निश्चयः स जात एव ; अथान्यतो निश्चयः, अन्यवाञ्छनं प्रमाणान्तरापेक्षा; न तत्र तवनिश्रयनिबन्धनं शब्दः स्यात् । एवं तावन्न तवनिश्चयाय विधि रर्यते ।

अथाविवक्षितार्थस्वनिधुर्यं प्रार्यते विधिः ।
अयं ज्ञातव्य इत्युक्ते ज्ञेयः स्यान्नविवक्षितः ॥ ५ ।।


1 विधु-4 प्रचत्तिः

2 धन:--B

3 Ch&nd. 6-2-1

4 Chind. 8.8-1

5 रसम-A

6 प्रवयेत-B

7 स्वे-A

8 इदमित-B

9 स-0

10 निबन्धनःd

11 तौ-A