पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राकरणे इतरस्मान्निश्चयः ; परस्परनिराळत तुल्यबलवे सन्देह इति न' संशपज्ञानादेकस्य सामान्यविशेषप्रतिपचिर्विशिष्यते । तस्माविहानैकान्तिकं बस्वित्येवं ज्ञानं सुनिश्चितामिति स्वपक्षेपवर्णनम् ।

अपि च

एकत्वमविरोधेन भेदसामान्ययोर्यदि ।
न ह्यात्मता भवेदेकतरनिर्भक्तभागवत् ॥ १८ ॥

अवश्यमनेन पदार्थानां मेदाभेदौ व्यवस्थापयता--यथा तावत् सामा म्यममिनं’ विशेषा भिद्यन्त इति-भेदाभेदयोर्लक्षणं वाच्यम् ; तत्र 'रूपविरोधोऽन्योन्याभावो भेदलक्षणम् ; विपर्ययोऽभेदलक्षणम् ;. रूपविरो धावन्योन्याभावपर्यायाद्विशेषा भिद्यन्ते ; भिद्यमानेष्वपि तेषु सामान्यम भिन्नम् विपर्ययात् ; तत्र सामान्यविशेषयोर्यदि वरूपविरोधेऽन्योन्याभावः नैकवं मैदानामिव परस्परम् ; अथ सामान्यविशेषमुद्योरैकाधिकरण्येनोस्पत्ते स्वरूपविरोधोऽभ्युपेयते, न तथैकं द्वचारमकम्; सामान्यविशेषयोः स्वरूप- विरोधाभावावसति भेदे द्वित्वानुपपत्तेः । यया न सामान्यांशो द्विरूपो विशेषांशे वा रूपविरोधाभावात्–तत्रैकस्मिन्निभंक्ते द्वित्वाभावात्तया सामान्यविशेषयोरपि सामानाधिकरण्यडेर्यदि न रूपविरोधःन‘ पर स्पराभावः ; द्वित्वं न युज्यते । अय रूपविशेषः, नैकत्वमिति ।

यदि मतम्--न स्वरूपविरोधानानात्वं , तदभावाचैकस्वम्, येन सामान्यविशेषयोः स्वरूपविरोधाभावाद्भित्वं न स्यादन्यतरस्येव भागस्य ; किं तु कुबे रूपभेदाभेदाभ्याम् ; सामान्यविशेषयोश्च परस्परात्मत्वेन प्रतिपले रसस्यप्यन्योन्याभाव वरूणविरोधे बुढे रूपमेवाद्वित्वम्; अशे तु रूपाभेदावेकत्वम्; अतो बस्तुनो द्विरूपबुद्धिग्राह्यत्वाद्दचामतेति । तत्रोच्यते

ऐकायनुदेर्भागे वेवं वस्तुनि तर्षसौ ।
न चेत् कुतस्त्यमेकत्वमस्ति चेद् दशस्मता कथम् ॥ १९ ॥

यदि तर्हि गुरेकरूपोपग्राहित्वादभेदोंऽशस्य, वस्तु बिचार्यम्


1 iत:-B

2

3

4 o omi न

5 परस्परात्मतामा वो-0; परस्परात्मभावो–3

6 प्रमाणे रूपविरोधे-c