पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
63
तर्ककाण्डः

न विषयदोषावेव सादृश्यादेरयथार्थज्ञानम्, आध्यारिमकेभ्योऽपि तु वोषेम्यस्तिमिरकामशोकादिभ्यः; तत्रासति वस्तु मेदे आध्यात्मिको वोषोऽ विद्यलक्षणो व्यावहारिकज्ञानबीजमिति नार्यो वस्तुभेदेन ।

अस्तु तर्हि एकं वचामकम्; एवं हि परस्परात्मप्रतिपत्तिश्च सामान्यविशेषयोः कल्पते ; वस्तुविपरीतश्च नार्थसामथ्र्यातिशयः कल्पयि तव्यः; वस्तुनिबन्धनो व्यवहारः, न व्यावहारिकज्ञानानामयथार्था’ वृत्तिः । स्यादेतत्–एकस्य इयात्मकता विरोघवती ; एकं ‘च द्वयात्मकं चेति विप्रतिषिद्ध; अपि च सामान्यं मेदान्तरानुयायि; ततो व्यावृत्तखभावो मेदः, तयोरेकत्वं हि विरोधादशक्यावगमम् । नैतत् सारम् । विरुद्ध मिति नः क संप्रत्ययः ? . यत प्रमाणविपर्ययेण वर्तते ; यलु यथा प्रमाणे नावगम्यते तस्य तथाभावे विरुद्धत्वाभिधाने कं बतायमाश्रित्य हेतुं विरु इत्याविरुद्धत्वे व्यवस्थापयेत्? प्रमाणं चैकस्य सामान्यविशेषात्मकतामबग मयति, व्यावृच्यनुवृत्तिभ्यां प्रख्यारूपभेदात ऐकाधिकरण्यावगमाश्च । तदिद मसांप्रतम्; यतो नेदृशां *विप्रतिषिद्धार्थज्ञनानां प्रामाण्यंमेव युज्यते संशय ज्ञानवत; अन्यथा संशयविषयोऽपि दृयामा स्यात्, इयाभासत्वात्तस्य सामानाधिकरण्याच्या तदवभासयोः ।

अथ मतम्--न संशयिते रूपसमुच्चयावगमः, यथा सामान्यविशेषयति, अयं वा, अये बा’ इति प्रतीतेः;' मा भूत् समुच्चयः, विकल्पः स्यात्। सोऽपि न, वस्तुनो विकल्पानुपपत्तेंः । एकमपि तहैिं न इयात्मकम् , एकस्य इयात्मकताविरोधात् । तत्र यथा संशयज्ञानं । विप्रतिषेषदप्रमाणं तया सामान्यविशेषप्रतिपत्तिरपि, ऐकाधिकरण्यात् ।

स्यादेतत्--न संशयशानं विप्रतिषेधादप्रमाणम् निर्णयज्ञानेन तु नाधनात् । यत्र तर्हि न निर्णयस्तत्र विकल्पात्मता स्यात् । अपि च बथा बाधायामेकस्याप्रामाण्यं निराकरणात् , एवं विरोधेऽपि द्वयोरेकस्य

वा शनस्य विरुद्धरूपोषग्रहं तदूपमधिगत्योरन्योन्यनिराकरणात् ; तत्रैकनि


1 थे--B

2 थे-B

3 A omits क

4 A and Bomi३ च

5 B adde इति

6 e omits हैि.

7 न--O

8 A units वः

9 Bomit= ता

10 --A and B

11 B orita स्यात्