पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
14
ब्रह्मसिद्धिः

सत्वप्रतिपत्तेः, यथा रेखागवयो लिप्यक्षराणि च । स्यादेतत्-स्वरूपेणेदं सत्यम्, न शून्यम् ; ऐकाम्यवादिनस्तु स्वरूपेणाप्युपायानामसत्यता । उच्य ते-सन्तु स्वरूपेण सत्याः; येन तु रूपेण प्रतिपादकाः तदसत्यम् ; का यपयोगरहिता स्वरूपसत्यता व्यर्था । अपि च अभेददर्शनोपाया अपि न स्वरूपेण मिथ्या, यतो बलैवैषां स्वरूपम् ; 'तत्र ब्रवैवाविद्यनुबडं ब्रह्म- प्राप्युपायःयथा रेखदयः ‘ककारोऽयम् , गवयोऽयम्’ इत्यविद्यमानरूपेणैव वर्णदीनां बोधकाः । योऽपि मन्यते-न रेखागवयो गवयत्वेन गवयान्त- राणां प्रतिपत्तिहेतुः, न रेखा वर्णन ; किंतु सादृश्यात्-एतत्सदृशो गवय। इति, रेवा च समयात्-ईदृशीं रेखां दृष्ट्यं वर्णः स्मर्तव्य इति । तस्य लोकविरोधःतथा हि-- बाला ‘हि रेखासु वर्णत्वेनैव व्युत्पाद्यन्ते लोकेऽभेदेन च व्यपदेशः- अयं गवयः' इत्याख्यातुःप्रतिपत्तुश्च -‘गव योऽयं मया दृष्टः’ इति । तथा असत्यात् प्रतिबिम्बाचादृष्टस्य प्रतिबिम्ब- हेतोर्विशिष्टदेशावस्थस्यानुमानं न मृषा ; शब्दाच्च नित्यादसत्यदीर्घादिविभा- गभाजोऽबै मेदप्रतिपत्तिर्न मिथ्यां । तथा मिथ्याहिदंशों मरणहेतुः; ततश्च मरणमृच्छद्यनुमानं न वितथम् , कालादिभेदयुक्तात् सत्याहिदंशादिव ।

यस्यैव क्षणिकज्ञानमात्मा तस्यैव तूषनेयापनेयासंभवान्मोक्षशास्त्राणां "मुक्त्यर्थानां च प्रवृत्तीनां वैयर्यम्; क्षणिकस्य स्वरसेनैव "निर्वाणात् , अनाघेयातिशयत्वाच्च ; एकस्मिन् क्षणे विशेषाविशेषविभागाभावात , "'क्षण- स्याभेद्यत्वात् । यदि मतम् --संततावुपनेयमपनेयं च समस्तीति, तद सत्; कर्ता भोक्ता च संसारी ; न च संततिरवस्तुस्वात् कर्तुं मोक्री वा । फायं वासतो मुक्तिबन्धौ ? अथ मतम् -नात्यन्तमसती संततिः , नपि सती, कल्पनया तु सनी, तद्विमोक्षाय शास्त्राणि प्रवृत्तयध्वेति ; कल्पि

तस्तर्हि संसरति विमुच्यते च; करिपतविषयौ च संसारविमोक्षावपि कल्पि


1 प्रतीतेः—A.

2 A and B omit स्व

3 And Boiत

4 तत्र इ A

5 हे भ-A.B

6 न व रेल~B

7 रंखाश्च-A and B

8 A mits ह

9 वर्णवन-A and B

10 अभेदेनैव च्यप-B

11 omits यं

12

13 A adde. च

14 तथाहि-A and B

15 क्षणिकं-B

16 मुक्त्यर्थानां प्रवृत्तीनां च--A

17 स्वरसेन परिमिवण-A

18 क्षणिकस्य