पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
12
ब्रह्मसिद्धिः

न वैकाम्याभ्युपायानां हेतुरस्ति विलक्षणः ।

इति । अत्रोच्यते- उक्तमेतज्जीवानामविद्याकलुषितत्वम्, न ब्रह्मणः; तडि सदा विशुद्धनित्यप्रकाशमनागन्तुकार्थम् ; अन्यथा ब्रह्मभूयं गतस्यापि ना विद्या निवर्तेत ; तत्रानिमैक्षः । अथ अतैव संसरति बचैव मुच्यते, एक- मुको सर्वमुक्तिप्रसङ्गः; यतो भेददर्शनेन बलैव संसरति, अभेददर्शनेन च मुच्यते ; तत्र सर्वविभागप्रत्यस्तमये युगपत् सर्वमोक्षप्रसङ्गः । तस्मादवि- वया जीवाः संसारिणःविधया मुच्यन्ते । तेषां च निसर्गजाविद्याकलु गणां विलक्षणप्रत्ययविद्योदयेनोपपद्यतेऽविद्यनिवृत्तिः । न हि जीवेषु निस र्गजा बिद्यास्ति ; अविचैव ‘हि नैसर्गिकी ; तस्या ‘आगन्तुक्या विद्यया प्रविल्यः । अव्यतिरेकेऽपि च ब्रह्मणो जीव।नां बिम्बप्रतिबिम्बवद्विद्याविया व्यबळ व्याख्याता । केन पुनरुपायेनाविद्य निवर्तते ? श्रवणमननध्याना. भ्यासैर्जलचर्यादिभिश्च साधनभेदैः शास्त्रोक्तैः ? कथम् ? योऽयं श्रवणमनन पूर्वको बानाभ्यासः प्रतिषिद्धाग्विलभेदप्रपवे ” °स एष नेति नेति ”. आत्मनि, स व्यकमेव भेददर्शनप्रतियोगी तन्निवर्तयति ; `स च सामान्येन भेददर्शनं प्रविलापयन्नात्मनापि प्रविलीयते । न च श्रोतृश्रवणश्रोतव्यादिविभागपारि- हाण्या विभागान्तरनिवृत्तिविषयाः श्रवणादयः, अपि तु सामान्येन। तथा- न तस्मिन्नपि प्रविधीने स्वच्छः परिशुद्धोऽ*स्यात्मा प्रकाशते; यथा रजः- संपर्क कडषितमुदकं द्रव्यविशेषचूर्णरजः प्रक्षिप्तं रजन्तराणि संहरत् स्वय- मपि संह्रियमाणं स्वच्छां स्वरूपावस्थामुपनयति, एवमेव श्रवणादिभिभेद दर्शने प्रविलीयमाने विशेषाभावातद्गते च भेदे, स्वच्छे परिशुद्ध स्वरूपे जीवोऽवतिष्ठते । अविद्ययैव ‘तु ब्रह्मणो जीवो विभक्तःतन्निवृत्त ब्रह्म स्वरूपमेव भवति ; यथा घटादिभेदे तद।काशं परिशुद्धं परमाकाशमेव भवति । स्यादेतत्-कथं भेदेनैव भेदः प्रतिसंह्रियते ! भेदप्रतिपक्षवात, यथा स्वस रजः --इत्युक्तम् । व्यक्तमेव भेदातीतब्रह्मणि श्रवणमननध्यान

भ्यासानां भेददर्शनप्रतिपक्षत्वमविद्यनुबन्धेऽपि; यथा पयः पयो जरयति


1 किडे -R.

2 विशुध्यते--B.

3 Aand Boit हि.

4 आनन्दुकक्ष-B:

5 Bgh. --26.

6 सा च–B,

7 हि--A.

8 ऽप्यस्यात्मा--E.

9 A and Bomit

10 जव-A and B.

11 येित- B.

12 ब्रह्मश्रवण--A.

13 विद्याकृतत्वेऽप-B.