पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

xi

BPhadaranyakaRambandhavartika-Stanza.


1. 934. वस्तुन भेदरूपत्वे वस्वभावः प्रसज्यते ।

2. 967. दाहपाकप्रकाशादि भेदेऽप्यश्नेरभिन्नता ।
कार्यतोऽपि न भेदः स्याद्वस्वभेदव्यवस्थितेः ॥

3. 958. विभिन्न कार्यकर्ताणां शक्तीनां यद्वदाश्रयः।
न विरुद्धोऽग्निरेकोऽपि तद्वत्कार्येऽपि किं न ते ॥

4. 686. अविवक्षितनुयर्थमधात्र विधिरिष्यते ।
अयं ज्ञेयोऽर्थ इत्युक्तौ स्याद्विवक्षितधीर्यतः ॥

667. नैवमुत्सर्गतो यस्माच्छब्दानां लोकवेदयोः ।
विशिष्टायैकनिष्ठत्वं स्वनो न विधिहेतुतः ॥

868. अविशिष्टश्च वाक्यार्थस्तथा लौकिकवैदिक
वाक्ययोर्गम्यते यस्माद्विधिर्नातो विवक्षितः ।

671. मतं पुमर्थसिद्धयर्थे ज्ञानस्य विधिरिष्यते ।
फलस्य विंध्यधीनत्वादुपेक्षाफलतान्यथा ।

672. ज्ञेयव्याप्यतिरेकेण न विज्ञानफलान्तरम् ।
इष्यते कर्मवन्नानस्तदर्थे विधिकल्पना । ।

३. 705. यदापि मानयोग्यत्वं सर्वं । तच्च प्रतीयते ।
तदापि वस्तुपरत नागमस्य विहन्यते ॥

6. 706. मान्तरेणापिं संनद्धमर्थं वाक्यं प्रबोधयत् ।
मानतां न जहात्या जगत्याप्तवचां यथा ॥

7. 706. एवं च सति वेदान्न। यदि मानमलौकिकम् ।
प्रबाधयन्न विध्वस्तनिस्विलङ्केतगोचरम् ॥

710. कथं तेषाममानत्वं तदा। स्यादाप्तवाक्यवत् ।
अर्थसिद्धि मासिडों सिदैवेति न साध्यते ॥