पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
x

Brahmasiddhi--Page and Li n.


1.47-24. अपरः कर्पः--भेदः परस्परानात्मस्वभावः ।
सद्वस्तुनः स्वभावःवस्तूनामभावप्रसङ्गः त्मकत्वप्रतिज्ञानात् ।

2 50-21, } अर्थक्रियाकृते भेदे रूपभेदो अ लभ्यते 7
22. दाहपाकविभागेन कृशानुर्न हि भेदवान् 7 ४

8. 56३, यथैव भिन्नशक्तीनामभेनं रूपमाश्रयः 9
तथा नानाक्रियाहेतु रूपं कि नाम्युपेयते १३

4. 18-24 ) अथ विवक्षितार्थत्वनिवृत्यै प्रार्यते विधिः 5
i77326. अर्थी ज्ञातव्य इत्युक्ते ज्ञेयः स्यान्नाविवक्षितः
तद्वतमधुपरंता शब्दना लोकवेदयोः
अविशिष्टस्तु वाक्यार्थ इत्युत्सर्गवती यतः R 6
दृष्टार्थत च स्वाध्यायविधेरत्र न भिद्यते
भवेदितरथा कृत्स्नः स विध्यथविवक्षितः
ज्ञानस्य पुरुषार्थत्वसिद्धये विधिरिष्यते
सर्वत्र पुरुषार्थत्वं विधेरिंत्यप्यपेशलम् ७
ज्ञयाभिध्याप्तितो यस्मान्न विज्ञानात्फलान्तरम्।
इष्यते मोक्ष इति चेत् साध्यतावच्युतेन सः ९

वा मानयोग्यत्वं सर्वं तच्च प्रमीयताम_॥ २ 51 ॥
तस्मिन् मित वतुसत्त्वं ॐ भवत्यागमगोचरः

6. 96— 8. न खलु प्रमाणान्तरसंभिन्नार्थमपि वचो न प्रमाणम्
प्रमाणमेव शप्तवाक्यम्

7. 96--16. एवं च प्रमाणान्तरसंभिन्नार्थत्वेऽपि वेदान्तवचसां न
प्रामाण्यव्याहतिः, आप्तमक्यवत् तथाहिता-
न्यपि ज्ञानलैवंत्रीिमविकलं स्वप्रकाशरूपमकौप्तिकें
काममवगमयंन्तु प्रमाणान्तरम् । तद्द्वारावार्थसिदि
राप्तवचनवत् ।