पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
54
ब्रह्मसिद्धिः

विरोधाझेदः स्यात् ; कुतः ? तिानां पयसोऽभेदात् । अथ दध्यन्तरस्या नुत्पत्तेर्विरोधः ; तच्च न, अन्यत्राशक्तेरतत्रैव शक्तेर्वाजादनामिव ; न हि समर्थमित्येव कारणं सर्व तुल्यजातीयं जनयति, एकस्मादेव सवतुल्यजाती यकार्योत्पत्तिप्रसङ्गात् i अथ मतम अर्थक्रियासु भेदेन विनियोगाद्वेद मध्यवस्यामः ; 'दश्ने हि पयो विनियुज्यते, न सिकतेति ; तदप्यनैका- न्तिकम् , एकस्वेऽपि भेदेन 'विनियोगदर्शनात्; तदेवार्थवस्तु सहकारि- समेतं विनियुज्यते, न केवलम् । अथ मतम्--भिन्नमेव तत् , सहकारि- संनिधानोपाधिभेदात् ; औपाधिकस्तर्हि प्रत्ययमात्रनिवेशी भेदः, न 'परमार्थतः; तथाभूतश्च भाव भंदां ह्यनुज्ञायत एव योऽपि क्षणिकत्वेन भेदमाह, तस्यापि भेदस्य तुल्यत्वात् सर्वे सर्वत्र ‘विनियुज्यते, न वा किंचित् कचित् ः , अदृष्टसामथ्यैवात् । अथ कर्पनाविषयादभेदात् तत्सिद्धिः, परस्यापि तादृशशाद्वेदादिति न विशेष इत्युक्तम् । योऽप्येकस्योभयं प्रति- जानते--भेदमभेदं च, तेनैकत्रापि विरुद्धधमवशमभ्युपयता दुलेम एव दने जनकत्वाजनकत्वभ्यां तिलपयसोर्विभाग इति ।

एकस्यैवैष महिमा मेदसंपादनासहः ॥ ८ ॥
वहैरिव यदा भावभेदकल्पस्तदा मुधा ॥ ८३ ॥

एकत्र क्रियाभेदोपलब्धेः, असंभवस्य चासिद्धेः, अदृष्टदर्शनस्य चाभेदापबाधने सामथ्र्याभावात् , विशेषमात्रहेतुत्वात् तस्य च तवान्यथा म्यामनिर्वाच्यस्य कल्पनास्पदत्वान् , अभेदादिव च तादृशात् कायमेदस्य भेदादपि तद्विधाझेदस्योपपत्तेः, विरोधस्य चानैकान्तिकत्वादसिद्धत्वाद् व्यव स्थायाथविनियोगभेदस्य चानैकान्तिकत्वात् , अभेदादिव च कल्पिताहुँदा- तासिद्धेः, भेदाभेदयोगैकत्र समवाये शक्त्यशक्त्योर्विनियोगाविनियोगयोश्चैक समवयसंभवात् एकस्यैवैष कोऽप्यचिन्यः “ सामयतिशयो निखिलभेद

प्रपञ्चसंपादनायै प्रभुः पावकस्येव पाकछोषादिप्रविभागनिमित्तं यदोपपद्यते


1 Kaikhappi reada दक्षाि in his commentary

2 A omits वि

3 समवेतं-—B

4 परमार्थः--A

5 नियुज्यते—B

6 A omita झ

7 चिन्यसा-B